________________
४२० जैन आचार्यों द्वारा विरचित ता० स्तोत्र
सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता, विश्वविद्यामहेश्वरः | | 99 ।। इति दिव्यादिशतम् ।।२ ।। स्थविष्ठः स्थविरो ज्येष्ठः प्रष्ठः प्रेष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठोऽणिष्ठो गरिष्ठगीः ।।१।। विश्वभृद् विश्वसृट् विश्वेट्, विश्वभुग् विश्वनायकः । विश्वाशीर्विश्वरूपात्मा, विश्वजिद्विजितान्तकः । । २ ।। विभवो विभयो वीरो, विशोको विजरो जरन् । विरागो विरतऽसङ्गो, विविक्तो वीतमत्सरः ।।३।। विने यजनताबन्धु - र्वि लीनाशे षकल्मषः । वियोगो योगविद् विद्वान्, विधाता सुविधिः सुधीः । ।४ ।। क्षान्तिभाक्पृथ्वीमूर्तिः, शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसङ्गात्मा, वहिमूर्तिरधर्मधक् । । ५ ।। सुयज्वा यजमानात्मा, सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्याज्यो, यज्ञाङ्गममृतं हविः । । ६ । । व्योममूर्ति - रमूर्तात्मा, निर्लेपो निर्मलोऽचलः । सोममूर्तिः सुसौम्यात्मा, सूर्यमूर्तिहाप्रभः ।।७।। मन्त्रविन्मन्त्रकृन्मन्त्री, मन्त्रमूर्ति - रनन्तगः । स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत् । । ८ ।। कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युञ्जयोऽमृत्यु-रमृतात्माऽमृतोद्भवः । ।६ ।। ब्रह्मनिष्ठः परंब्रह्म, ब्रह्मत्मा ब्रह्मसम्भवः । महाब्रह्मपतिर्ब्रह्मेट्, महाब्रह्मपदेश्वरः । ।१० ।। सुप्रसन्नः प्रसन्नात्मा, ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तात्मा, पुराणपुरुषोत्तमः । । ११ । । इति स्थविष्ठादिशतम् । । ३ । । महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभि-रनुत्तरः ।।१।। पद्मयोनिर्जगद्योनि- रित्यः स्तुत्यः स्तुतीश्वरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org