________________
४२१
स्तवनार्हो हृषीकेशो, जितजेयः कृतक्रियः ॥ २ ॥ गणाधिपो गणज्येष्ठो, गण्यः पुण्यो गणाग्रणीः । गुणाकरो गुणाम्भोधि - गुणज्ञो गुणनायकः ।।३।। गुणादरी गुणोच्छेदी, निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक्पूतो, वरेण्यः पुण्यनायकः । । ४ । । अगण्यः पुण्यधीर्गुण्यः, पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः, पुण्यापुण्य - निरोधकः । । ५ । । पापापेतो विपापात्मा, विपाप्मा वीतकल्मषः । निर्द्वन्द्वो निर्मदः शान्तो, निर्मोहो निरुपद्रवः । । ६ । । निर्निमेषो निराहारो, निष्क्रियो निरुपप्लवः । निष्कलको निरस्तैना, निर्धूतागा निरास्रवः ।।७।। विशालो विपुलज्योति - रतुलो चिन्त्यवैभवः । सुसंवृतः सुगुप्तात्मा, सुभुत् सुनयतत्त्ववित् । । ८ । । एकविद्यो महाविद्यो मुनिः परिवृढः पतिः । धीशो विद्यानिधिः साक्षी, विनेता विहतान्तकः ।। ६ ।। पिता पितामहः पाता, पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो, वरदः परमः पुमान् । । १० ।। कविः पुराणपुरुषो, वर्षीयान्वृषभः पुरुः । प्रतिष्ठाप्रसवो हेतु- र्भुवनै कपितामहः । । ११ । । इति महाशोकध्वजादिशतम् । ।४ । । श्रीवृक्षलक्षणः श्लक्ष्णो, लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः, पुष्कलः पुष्करेक्षणः ||१|| सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धसाधनः । बुद्धबोध्यो महाबोधि - र्वर्धमानो महर्द्धिकः । । २ । । वेदाङ्गो वेदविद् वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः । । ३ । । अनादिनिधनो व्यक्तो, व्यक्तवाग्व्यक्तशासनः । युगादिकृद युगाधारो, युगादिर्जगदादिजः । । ४ । । अतीन्द्रोऽतीन्द्रियो धीन्द्रो, महेन्द्रोऽतीन्द्रियार्थदृक् ।
जैनधर्म और तांत्रिक साधना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org