SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४१५ जैनधर्म और तांत्रिक साधना अपुण्य-पापं परपुण्य-हेतुं नमाम्यहं वन्द्य-मवन्दितारम् । ।३३।। अशब्द-मस्पर्श-मरूप-गन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातार–ममेयमन्यै र्जिनेन्द्र-मस्मार्य-मनुस्मरामि।।३४ ।। आगाधमन्यैर्मनसाप्यलय निष्किञ्चनं प्रार्थितमर्थवभिः । विश्वस्य पारं तमदृष्टपारं पतिं जनानां शरणं व्रजामि।।३५।। त्रैलोक्य-दीक्षा-गुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रि-कल्पः पश्चान्न मेरु: कुल-पर्वतोऽभूत्।।३६ ।। स्वयं प्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् । न लाघवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ।।३७।। इति स्तुति देव! विधाय दैन्याद् वरं न याचे त्वमुपेक्षकोऽसि । छाया तरुं संश्रयतः स्वतः स्यात् कश्छायया याचितयात्मलाभः । ।३८ ।। अथास्ति दित्सा यदि वोपरोध स्त्वय्येव सक्तां दिश भक्ति-बुद्धिम् । करिष्यते देव! तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ।।३६ ।। वितरति विहिता यथाकथंचि ज्जिन! विनताय मनीषितानि भक्तिः । त्वयि नुति-विषया पुनर्विशेषाद् दिशति सुखानि यशोधनंजयंच।।४०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy