SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४१४ जैन आचार्यों द्वारा विरचित ता० स्तोत्र स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवावातोऽम्बुनिधेर्विधातः । संसार-भोगस्य वियोग-भावो विपक्ष-पूर्वाभ्युदयास्त्वदन्ये ।।२६ ।। अजानतस्त्वां नमत: फलं यत् तज्जानतोऽन्यं न तु देवतेति । हरिन्मणिं काचधिया दधान स्तं तस्य बुद्ध्या वहतो न रिक्तः । ।२७ ।। प्रशस्त-वाचश्चतुराः कषायै र्दग्धस्य देव-व्यवहारमाहुः । गतस्य दीपस्य हि नन्दित्त्वं । दृष्टं कपालस्य च मग्ङलत्वम् ।।२८ ।। नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः ।। निर्दोषतां के न विभावयन्ति __ज्वरेण मुक्तः सुगमः स्वरेण ।।२६ ।। न क्वापि वाञ्छा ववृते च वाक् ते काले क्वचित् कोऽपि तथा नियोगः। न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति।।३०।। गुणा गभीराः परमाः प्रसन्ना बहु-प्रकारा बहवस्तवेति। दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ।।३१।। स्तुत्या परं नाभिमतं हि भक्त्यां स्मृत्या प्रणत्या च ततो भजामि। स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ।।३२।। ततस्त्रिलोकी-नगराधिदेवं नित्यं परं ज्योतिरनन्त-शक्तिम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy