SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ जैनधर्म और तांत्रिक साधना क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्य-मवेविजं ते। १८ ।। तुङ्गत्फलं यत्तदकिञ्चनाच्च प्राप्यं समृद्धान्न धनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवाने नैकापि निर्याति धुनी पयोधेः ।।१६ ।। त्रैलोक्य-सेवा नियमाय दण्ड दधे यदिन्द्रो विनयेन तस्य। तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्म योगाद्यदि वा तवास्तु।।२०।। श्रिया परं पश्यति साधु निःस्वः श्रीमान्न कश्चित् कृपणं त्वदन्यः । यथा प्रकाश-स्थितमन्धकार स्थायीक्षतेऽसौनतथा तमःस्थम् ।।२१।। स्ववृद्धिनिःश्वास-निमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः । किं चाखिल-ज्ञेय-विवर्ति-बोध स्वरूपमध्यक्षमवैति लोकः ।।२२।। तस्यात्मजस्तस्य पितेति देव! त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नान्वाश्मन-मित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ।।२३।। दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुराऽसुरास्तस्य महान् स लाभः | मोहस्य मोहस्त्वयि को विरोध द्लस्य नाशो बलवद्विरोधः ।।२४।। मार्गस्त्वयैको ददृशे विमुक्ते __ श्चतुर्गतीनां गहनं परेण । सर्वं मया दृष्टमिति स्मयेन ___ त्वं मा कदाचिद्-भुजमालुलोकः ।।२५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy