SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४१ जैन आचार्यों द्वारा विरचित ता० स्तोत्र स नीरजाः स्या-दपरोऽघवान्वा तद्दोषकीत्य व न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव! स्तोकापवादेन जलाशयस्य ।।११।। कर्मस्थिति जन्तुरनेक-भूमि नयत्यमु सा च परस्परस्य । त्वं नेतृ-भावं हि तयोर्भवाब्धौ __ जिनेन्द्र! नौ-नाविकयोरिवाख्यः ।।१२।। सुखाय दुःखानि गुणाय दोषान् धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकता-समूह निपीडयन्ति स्फुटमत्वदीयाः ।।१३।। विषापहारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि।।१४ ।। चित्ते न किञ्चित्कृतवा-नसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तबाह्यः ।।१५।। त्रिकाल-तत्त्वं त्वमवैस्त्रिलोकी ___ स्वामीति संख्या-नियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यन् तेऽन्येऽपि चेद्व्याप्स्य–दमू-नपीदम्। १६ ।। नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य . तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानो रुद-बिभ्रतश्छत्रमिवादरेण ।।१७।। क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा-प्रतिकूल-वादः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy