SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४११ जैनधर्म और तांत्रिक साधना स्वल्पेन बोधेन ततो धिकार्थ वातायने ने व निरूपयामि ।।३।। त्वं विश्वदृश्वा सकलैरदृश्यो विद्वा-नशेषं निखिलै-रवैद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु।।४।। व्यापीडितं बालमिवात्म-दोषै रुल्लाघतां लोकमवापिपस्त्वम् । हिताहितान्वेषण-मान्द्यभाजः। सर्वस्य जन्तोरसि बाल-वैद्यः ।।५।। दाता न हर्ता दिवसं विवस्वा _नद्यश्व इत्यच्युत! दर्शिताशः । सव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ।।६।। उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद् विमुखश्च दुःखम् । सदावदात-द्युतिरेकरूप स्तयोस्त्वमादर्श इवावभासि । ७ ।। अगाधताब्धेः स यतः पयोधि #रोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ।।८ | | तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्व-मदृष्टमैषी विरुद्ध-वृत्तोऽपि समञ्जसस्त्वम् ।।६।। स्मरः सुदग्धो भवतैव तस्मि न्नुधूलितात्मा यदि नाम शम्भुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवा-नजागः ।।१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy