SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४१० जैन आचार्यों द्वारा विरचित ता० स्तोत्र त्वत्पाद-पक्ङजमपि प्रणिधान-वन्ध्यो वन्ध्योऽस्मिचेम्दावन पावनहाहतोऽस्मि । ४०|| देवेद्रवन्ध! विदताखिल-वस्तुसार! ___संसार-तारक! विभो भुवनाधिनाथ! त्रायस्व देव! करुणा-हद! मां पुनीहि सीदन्तमद्य भयद–व्यसनाम्बु-राशे ।।४१।। यद्यस्ति नाथ! भवदध्रि-सरोरुहाणां भक्तेः फलं किमपि सन्तत-सञ्चितायाः । तन्मे त्वदेक-शरणस्य शरण्य! भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ।।४२ ।। इत्थं समाहित-धियो विधिवजिनेन्द्र! सान्द्रोल्लसत्पुलक-कञ्चुकिताङ्गभागाः । त्वदबिम्ब-निर्मल-मुखाम्बुज-बद्ध-लक्ष्या ये संस्तवं तव विभो! रचयन्ति भव्याः ।।४३!! जन नयन-'कुमुदचन्द्र'! प्रभास्वराः स्वर्ग-संपदो भुक्त्वा । ... ते विगलित-मल-निचया,अचिरान्मोक्षं प्रपद्यन्ते।।४।। विषापहारस्तोत्रम् -धनञ्ज्य कवि स्वात्म-स्थितः सर्वगतः समस्त व्यापार-वेदी विनिवृत्त-सङ्गः । प्रवृद्ध-कालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ।।१।। परैरचिन्त्यं युग-भारमेकः स्तोतु वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभो न भानोः कि-मप्रवेशे विशति प्रदीपः ।।२।। तत्याज शक्रः शकलाभिमानं नाहं त्यजामि स्तवनानुबन्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy