SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४०९ जैनधर्म और तांत्रिक साधना ध्वस्तोर्ध्व-केश-विकृताकृति-मर्त्य-मुण्ड प्रालम्बभृद-भयदवक्त्र-विनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भव-दुख-हेतुः । ।३३।। धन्यास्त एव भुवनाधिप! ये त्रिसंध्य __ माराधयन्ति विधिवद्विधुतान्य-कृत्याः । भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः पाद-द्वयं तव विभो! भुवि जन्मभाजः । ।३४।। अस्मिन्नपार-भव-वारि-निधौ मुनीश! __ मन्ये न मे श्रवण-गोचरतां गतोऽसि । आकर्णिते तु तव गोत्र-पवित्र-मन्त्रे किं वा विपद्विषधरी सविधं समेति ।।३५।। जन्मान्तरेऽपि तव पाद-युगं न देव! मन्ये मया महितमीहित-दान-दक्षम् । तेनेह जन्मनि मुनीश! पराभवानां जातो निकेतनमहं मथिताशयानाम् ।।३६ ।। नूनं न मोह-तिमिरावृतलोचनेन .. ___ पूर्वं विभो! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः प्रौद्यत्प्रबन्ध-गतयः कथमन्यथैते।।३७।। आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । ....... जातो स्मि तेन जन-बान्धव! दुःखपात्रं यस्माक्रियाः प्रतिफलन्तिनभाव शून्याः ।।३८ ।। त्वं नाथ! दुःखि-जन-वत्सल! हे शरण्य! कारुण्य-पुण्य-वसते वशिनां वरेण्य! भक्त्या नते मयि महेश! दयां विधाय दुःखांकुरोद्दलन-तत्परतां विधेहि ।।३६ ।। निःसंख्य-सार-शरणं शरणं शरण्य- . मासाद्य सादित-रिपु-प्रथितावादानम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy