SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ एतन्निवेदयति देव! जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ।। २५ ।। उद्योतितेषु भवता भुवनेषु नाथ! तारान्वितो विधुरयं विहताधिकारः । मुक्ता-कलाप - कलितोरु - सितातपत्र स्वेन प्रपूरित - जगत्त्रय - पिण्डितेन व्याजात्त्रिधा धृत-तनुर्ध्रुवमभ्युपेतः । । २६ । । माणिक्य- हेम- रजत-प्रविनिर्मितेन ४०८ जैन आचार्यों द्वारा विरचित ता० स्तोत्र कान्ति- प्रताप - यशसामिव संचयेन | सालत्रयेण भगवन्नभितो विभासि । । २७ ।। दिव्य-स्रजो जिन! नमस्त्रिदशाधिपाना पादौ श्रयन्ति भवतो यदि वापरत्र मुत्सृज्य रत्न - रचितानपि मौलि-बन्धान् । त्वत्सङ्गमे सुमनसो न रमन्त एव । । २८ ।। त्वं नाथ! जन्म- जलधेर्विपराङ् मुखोऽपि Jain Education International यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान् । युक्तं हि पार्थिव - निपस्य सतस्तवैव चित्रं विभो! यदसि कर्म विपाक-शून्यः ||२६| विश्वेश्वरोऽपि जन- पालक ! दुर्गतस्त्वं किं वाऽक्षर - प्रकृतिरप्यलिपिस्त्वमीश! अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्व-विकास हेतु । ३० ।। प्राग्भार-संभृत- नभांसि रजांसि रोषा दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ! हता हताशो यद्गर्जदूर्जित- घनौघमदभ्र - भीम ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा । । ३१ ।। दैत्येन मुक्तमथ दुस्तर - वारि दधे भ्रश्यत्तडिन् - मुसल- मांसल - घोरधारम । तेनैव तस्य जिन! दुस्तर - वारि कृत्यम् ।। ३२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy