SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ त्वामेव वीत - तमसं परवादिनोऽपि किं काच - कमलिभिरीश ! वितेऽपि शङ्खो ४०७ नूनं विभो हरि-हरादि-धिया प्रपन्नाः । नो गृह्यते विविध-वर्ण-विपर्ययेण ||१८|| धर्मोपदेश- समये सविधानुभावा दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीव - लोकः । । १६ ।। चित्रं विभो ! कथमवाङ् मुख - वृन्तमेव विष्वक्पतत्यविरला सुर-पुष्प - वृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश ! स्थाने गभीर - हृदयोदधि - सम्भवायाः जैनधर्म और तांत्रिक साधना गच्छन्ति नूनमध एव हि बन्धनानि ।। २० ।। पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परम- सम्मद - सङ्ग भाजो भव्या व्रजन्ति तरसाप्यजरामरत्वम् । ।२१ स्वामिन्सुदूरमवनम्य समुत्पतन्तो आलोकयन्ति रभसेन नदन्तमुच्चे मन्ये वदन्ति शुचयः सुर-चामरौधाः । येऽस्मै नतिं विदधते मुनि-पुङ्गवाय ते नूनमूर्ध्व - गतयः खलु शुद्ध-- भावाः ।। २२ ।। श्याम गभीर - गिरमुज्ज्वल- हेम - रत्न सिंहासनस्थमिह भव्य - शिखण्डिनस्त्वाम् । Jain Education International भो भोः प्रमादमवधूय भजध्वमेन श्चामीकराद्रि - शिरसीव नवाम्बुवाहम् ||२३|| उद्गच्छता तव शिति - द्युति - मण्डलेन लुप्त-च्छद - च्छविरशोक - तरुर्बभूव । सान्निध्यतोऽपि यदि वा तव वीतराग! नीरागतां व्रजति को न सचेता नोऽपि ।। २४ ।। मागत्य निर्वृति - पुरीं प्रति सार्थवाहम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy