________________
४०५
सामान्यतोऽपि तव वर्णयिंतु स्वरूप
मस्मादृशः कथमधीश ! भवन्त्यधीशाः । धृष्टोऽपि कौशिक - शिशु- र्यदि वा दिवान्धो
रूपं प्ररूपयति किं किल धर्मरश्मेः । । ३ । । मोह-क्षयादनुभवन्नपि नाथ! मर्त्यो
नूनं गुणान्गणयितुं न तव क्षमेत । कल्पान्त-वान्त - पयसः पकटोऽपि यस्मा
अभ्युद्यतोऽस्मि तव नाथ! जडाशयोऽपि
न्मीयेत केन जलधे-र्ननु रत्नराशिः । ।४ ।।
कर्तुं स्तवं लसदसंख्य-गुणाकरस्य । बालोऽपि किं न निज - बाहु-युगं वितत्य
ये योगिनामपि न यान्ति गुणास्तवेश !
विस्तीर्णतां कथयति स्वधियाम्बुराशेः । । ५ ।
जाता तदेवमसमीक्षित-कारितेयं
वक्तुं कथं भवति तेषु ममावकाशः ।
जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि । । ६ । । आस्तामचिन्त्य - महिमा जिन संस्तवस्ते
जैनधर्म और तांत्रिक साधना
तीव्राऽऽतपोपहत - पान्थ -- जनान्निदाघे,
नामापि पाति भवतो भवतो जगन्ति ।
Jain Education International
हृद्वर्तिनि त्वयि विभो! शिथिलीभवन्ति
प्रीणाति पद्म- सरसः स - रसोऽनिलोऽपि । ।७ ।।
सद्यो भुजङ्गम-मया इव मध्य-भाग
जन्तोः क्षणेन निबिडा अपि कर्म-बन्धा ।
मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !
मभ्यागते वन - शिखाण्डिनि चन्दनस्य ॥ ८ ॥
गो-स्वामिनि स्फुरित - तेजसि दृष्टमात्रे
रौद्रै- रुपद्रव - शतैस्त्वयि वीक्षितेऽपि ।
त्वं तारको जिन! कथं भविनां त एव
चौरैरिवाऽऽशु पशवः प्रपलायमानैः । । ६ । ।
त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः ।
For Private & Personal Use Only
www.jainelibrary.org