SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०४ जैन आचार्यों द्वारा विरचित ता० स्तोत्र मत्त-द्विपेन्द्र-मृगराज-दवानलाहिसंग्राम-वारिधि-महोदर-बन्धनोत्थम। तस्याशु नाश-मुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते।।४७।। स्तोत्रस्रजं तव जिनेन्द्र! गुणै-निबद्धाम्, भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कण्ठगता-मजस्रम्, तं मानतुङ्ग-मवशा समुपैति लक्ष्मीः ।।४८ ।। ।।इति श्री मानतुङगचार्य विरचितं भक्तामर (आदिनाथ) स्तोत्रं समाप्तम् ।। __ घंटाकर्ण-मंत्र ॐ घंटाकर्णो महावीरः सर्व-व्याधि-विनाशकः । विस्फोटक-भयं प्राप्ते-रक्ष रक्ष महाबलः ।। यत्र त्वं तिष्ठसे देव! लिखितोऽक्षर-पंक्तिभिः । रोगास्तत्र प्रणश्यन्ति, वातपित्त-कफोद्भवाः ।। तत्र राज-भयं नास्ति, यान्ति कर्णेजपाः क्षयम् । शाकिनी-भूत वैताला, राक्षसा प्रभवन्ति न।। नाकाले मरणं तस्य, न च सर्पण दंश्यते। अग्नि-चौर-भयं नास्ति, ॐ हीं श्रीं घंटाकर्णो नमोस्तु ते। ॐ नर-वीर ठः ठः ठः फुट् स्वाहा।। कल्याणमन्दिर स्तोत्रम् -श्रीकुमुदचन्द्र कल्याण-मन्दिरमुदारमवद्य-भेदि भीताभय-प्रदमनिन्दितमङ्घि पद्म । संसार-सागर-निमज्जदशेष-जन्तु पोतायमानमभिनम्य जिनेश्वरस्य ।।१।। यस्य स्वयं सुरगुरु-गरिमाम्बुराशेः स्तोत्रं सुविस्तृत-मतिर्न विभु-विधातुम् । तीर्थेश्वरस्य कमठ-स्मय-धूमकेतो स्तस्याहमेष किल संस्तवनं करिष्ये ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy