SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०१ जैनधर्म और तांत्रिक साधना योगीश्वरं विदित-योग-मनेक-मेकम्, ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः । ।२४ ।। बुद्धस्त्व-मेव विबुधार्चित-बुद्धि-बोधात्, त्वं शङ्करोऽसि भुवनत्रय-शङ्करत्वात् । धातासि धीर! शिव-मार्ग-विधे-विधानात्, व्यक्त त्वमेव भगवन्! पुरुषोत्तमोऽसि ।।२५।। तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ! तुभ्यं नमः क्षिति-तलामल-भूषणाय | तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय ।।२६ ।। को विस्मयोऽत्र यदि नामगुणै-रशेषैस्त्वं संश्रितो निरवकाश-तया मुनीश! दोषै-रुपात्त-विविधाश्रय-जात-गर्वैः, स्वप्नान्तरेऽपि न कदाचि-दपीक्षितोऽसि ।।२७।। उच्चै-रशोक-तरु-संश्रित-मुन्मयूखमाभाति रूप-ममलं भवतो नितान्तम् । स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानम्, बिम्बं रवे-रिव पयोधर-पार्श्ववर्ति।।२८।। सिंहासने मणि-मयूख-शिखा-विचित्रे, विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्-विलसदंशु-लता-वितानम्, तुङ्गोदयाद्रि-शिरसीव सहस्ररश्मेः । ।२६।। कुन्दावदात-चलचामर-चारु-शोभम्, विभ्राजते तव वपुः कलधौत-कान्तम्। उद्यच्छशाक्ङ-शुचि-निर्झर-वारिधार मुच्चै-स्तट-सुरगिरे-रिव शातकौम्भम् ।।३०।। छत्र-त्रयं तव विभाति शशाङ्ककान्तमुच्चैः स्थितं स्थगित-भानुकर-प्रतापम् । मुक्ताफल-प्रकर-जाल-विवृद्ध-शोभम्, प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ।।३१।। म. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy