SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४०२ जैन आचार्यों द्वारा विरचित ता० स्तोत्र गम्भीर-तार-रव-पूरित-दिग्विभागस्त्रैलोक्य-लोक-शुभ-सङ्गम-भूति-दक्षः । सद्-धर्मराज-जय-घोषण-घोषक. सन्, खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी।।३२।। मन्दार-सुन्दर-नमेरु-सुपारिजातसन्तानकादि-कुसुमोत्कर--वृष्टि-रुद्धा। गन्धोद-विन्दु-शुभ-मन्द-मरुत्-प्रपाता, दव्या दिवः पतति ते वचसां तति- । ।३३।। 'शुम्भत्-प्रभा-वलय-भूरि-विभा विभोस्ते, लोक-त्रये द्युतिमतां द्युति-माक्षिपन्ती। प्रोद्यद्--दिवाकर-निरन्तर-भूरि-संख्या दीप्त्या जयत्यपि निशा-मपि सोम-सौम्याम् ।।३४।। स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्टः, सद्धर्म-तत्त्व-कथनैक-पटु-स्त्रिलोक्याः । दिव्यध्वनि-र्भवति ते विशदार्थ-सर्व भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः । ।३५|| -उन्निद्र-हेमनव-पङ्कज-पुञ्जकान्तिपर्युल्लसन्-नख-मयूख-शिखाभिरामौ। पादौ पदानि तव यत्र जिनेन्द्र! धत्तः, पद्यानि तत्र विबुधाः परिकल्पयन्ति ।।३६ ।। इत्थं यथा तव विभूति-रभूज्जिनेन्द्र! धर्मोपदेशन-विधौ न तथा परस्य । यादृक्-प्रभा दिनकृतः प्रहतान्धकारा, ___तादृक् कुतो ग्रह-गणस्य विकासिनोऽपि ।।३७ ।। श्च्योतन् मदाविल-विलोल-कपोल मूलमत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम्। ऐरावताभ-मिभ-मुद्धत-मापतन्तम्, दृष्टवा भयं भवति नो भव-दाश्रितानाम् ।।३।। भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त मुक्ताफल-प्रकर-भूषित-भूमिभागः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy