SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९९ दूरे सहस्र- किरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकास - भाञ्जि ।।६।। नात्यद्भुतं भुवन भूषण ! भूत - नाथ! भूतै-गुण-र्भुवि भवन्त-मभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्म - समं करोति । । १० ।। दृष्ट्वा भवन्त-मनिमेष - विलोकनीयम्, नान्यत्र तोष- मुपयाति जनस्य चक्षुः । पोत्वा पयः शशिकर - द्युति - दुग्ध-सिन्धोः, क्षारं जलं जलनिधे - रसितुं क इच्छेत् ।।११।। यैः शान्त - राग-रुचिभिः परमाणुभिस्त्वम्, निर्मापित-स्त्रिभुवनैक - ललामभूत ! तावन्त एवं खलु तेऽप्यणवः पृथिव्याम्, यत्ते समान-मपरं नहि रूप-मस्ति । । १२ ।। वक्त्रं क्व ते सुर - नरोरग - नेत्र - हारि, निःशेष- निर्जित-जगत्-त्रितयोपमानम् । बिम्बं कलङ्क - मलिनं क्व निशाकरस्य, यद् - वासरे भवति पाण्डु - पलाश -कल्पम् । | १३ || सम्पूर्ण - मण्डल - शशाङ्क - कला-कलाप - जैनधर्म और तांत्रिक साधना शुभ्रा गुणा- स्त्रिभुवनं तव लङ्घयन्ति । ये संश्रिता - स्त्रिजगदीश्वर - नाथ-मेकम्, कस्तान् निवारयति संचरतो यथेष्टम् । । १४ ।। चित्रं किमत्र यदि ते त्रिदशाग्ङनाभि नीतं मनागपि मनो न विकार - मार्गम् । कल्पान्त-काल- मरुता चलिताचलेन, किं मन्दराद्रि-शिखरं चलितं कदाचित् । । १५ ।। निर्धूम - वर्ति - रपवर्जित -तैल-पुरः, कृत्स्नं जगत्त्रय - मिदं प्रकटी-करोषि । गम्यो न जातु मरुतां चलिताचलानाम्, दीपो परस्त्व - मसि नाथ! जगत्प्रकाशः । ।१६ । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy