SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३९८ जैन आचार्यों द्वारा विरचित ता० स्तोत्र यः संस्तुतः सकल-वाङ्मय-तत्त्वोधादुद्भूत-बुद्धि-पटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितय-चित्त-हरै-रुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।। बुद्ध्या विनापि बिबुधार्चित-पादपीठ! स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् । बालं विहाय जल-संस्थित-मिन्दु-बिम्ब ___मन्यः क इच्छति जनः सहसा गृहीतुम् ।।३।। वक्तुंगुणान् गुण-समुद्र-शशाङ्क-कान्तान्, कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्धया। कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं, को वा तरीतु-मलमम्बुनिधिं भुजाभ्यां ।।४।। सो हं तथापि तव भक्ति-वशान्मुनीश! कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्तः । प्रीत्यात्म-वीर्य-मविचार्य मृगी मृगेन्द्रम्, नाभ्येति किं निजशिशोः परिपालनार्थम् ।।५।। अल्पश्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्। यत्कोकिलः किलमधौ मधुर विरौति, तच्चाम्र-चारु-कलिकानिकरैकहेतुः।।६।। त्वत्संस्तवेन भवसन्ततिसन्निबद्ध, पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोक-मलिनील-मशेषमाशु, सूर्यांशुभिन्नमिव शार्वर-मन्धकारम् । ७ ।। मत्वेति नाथ! तव संस्तवनं मयेदमारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ।।८।। आस्तां तव स्तवन-मस्त-समस्त-दोषम्, त्वत्-सङ्कथापि जगतां दुरितानि हन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy