SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३९७ श्री नवपद स्तुति उप्पन्न - सन्नाण - महोदयाणं, सप्पाडिहेरासण-संठियाणं । सद्देसणाणंदिय- सज्जणाणं, सिद्धाणमाणंदरमालयाणं, नमो नमो होउ सया जिणाणं । 19 ।। नमनमोऽनंतचउक्कयाणं ! - सूरीण दूरीकयकुग्गहाणं, सुत्तत्थ - वित्थारण - तप्पराणं, नमो नमो सूर - समप्पहाणं । । २ । । नमो नमो वायग-कुंजराणं । साहू संसाहिय-संजमाणं, Jain Education International जिणुत्ततत्ते रुइलक्खणस्स, नमो नमो सुद्ध - दया दमानं । । ३ । । नमो-नमो निम्मल दंसणस्स । अन्नाण-- समोह - तमोहरस्स, आराहियाखंडियसक्कियस्स, जैन धर्म और तांत्रिक साधना नमो नमो नाणदिवायरस्स | |४ || नमो नमो सजम-वीरियस्स । कम्मदुमोम्मूलण-कुंजस्स, नमो नमो तिव्वतवोभरस्स । । ५ । । इय नव - पयसिद्धं, लद्धिविज्जासमिद्धं दिसवइ - सुरसारं, खोणि- पीढावया रं पयडिय - सर- वग्गं, ह्रीँ तिरेहा-समग्गं । तिजय-विजयचकं, सिद्धचक्क नमामि । ६ । भक्तामर स्तोत्रम् - श्रीमानतुंगाचार्यविरचित भक्तामर - प्रणतमौलि-मणि- प्रभाणामुद्योतकं दलित-पाप-तमोवितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादावालम्बनं भवजले पततां जनानाम् ।।१।। For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy