SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 1 द्रभूतया , ३९६ जैन आचार्यों द्वारा विरचित ता० स्तोत्र 'ॐ नमो अरिहंताणं अशुचिः शुचिरित्यतः । भवामि स्वाहा' इति स्नातः कुर्याद् देहस्य रक्षणम् । ।१०७ ।। १. 'ॐ नमो अरिहंताणं ही हृदयं रक्ष रक्ष हुं फट् स्वाहा।' २. 'ॐ नमो सिद्धाणं हर हर शिरो रक्ष रक्ष हुं फट् स्वाहा।' ३. 'ॐ नमो आयरियाणं ह्रीं शिखां रक्ष रक्ष हुं फट् स्वाहा।' ४. 'ॐ नमो उवज्झायाणं एहि भगवति! चक्रे! कवचवजिणि! हुं फट् स्वाहा ५. 'ॐ नमो लोए सव्वसाहूणं क्षिप्रं साधय साधय दुष्टं वजहस्ते! शूलिनि! रक्ष रक्ष आत्मरक्षा सर्वरक्षा हुं फट् स्वाहा।। कृत्वाऽमीभिः स्वाग्गरक्षां दिग्बन्धं च 'इन्द्रभूतये । स्वाहा, द्यैः सर्वगणभृदाहानं क्रियते ततः । ।१०८ ।। त्रिप्राकारस्फुरज्जयोतिः समवसृतिमध्यगम् । चतुःषष्टिसुराधीशैः पूज्यमानक्रमाम्बुजम् ।।१०६ ।। छत्रत्रयं पुष्पवृष्टि-मृगेन्द्रासन-चामराः । अशोक-दुन्दुभि-दिव्यध्वनिर्भामण्डलान्यपि।।११० ।। इत्यष्टभिः प्रातिहार्यैर्भूषितं सिंहलाञ्छनम् । संसदन्तः सुवर्णाभं वर्धमानं जिनं हृदि ।।१११।। साक्षाद् विलोकयन् ध्याता तल्लीनाक्षिमना अमुम् । अष्टोत्तरं शतं मन्त्रं सूरिमन्त्रसमं जपेत् । ।११२ ।। एतद् यन्त्रं जैनधर्म चक्रमष्टारभासुरम् । अष्टदिक्षु स्फुरद्भाभिः शतयोजनदीपकम्।।११३।। तच्छायाक्रान्तवित्रस्तदुरितं सर्वपूजितम् । आत्मानं च स्मरेन्नित्यं तस्य स्युरष्टसिद्धयः ।।११४।। मोक्षाभिचार-मारेषु शान्त्याकृष्ट्यादिषु क्रमात् । अङ्गुष्ठादि-कनिष्ठान्तमक्षसूत्रं करे धरेत् । ११५ ।। इति लघुनमस्कारचक्रम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy