SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ . ३८० जैन आचार्यों द्वारा विरचित ता० स्तोत्र सव्वोवद्दवरहिओ स लहइ सुहसंपयं परमं ।।१३।। (तवगच्छगयणदिणयरजु गवरसिरिसोमसुदरगुरूणं । सुपसायलद्धगणहरविज्जासिद्धी भणइ सीसो।।१४।। श्रीगौतमगणधरस्तोत्रम्। सूरिमन्त्राधिष्ठायकस्तवत्रयी। -मुनिसुन्दर जयसिरिविलासभवणं वीरजिणंदस्स पढमसीसवई । सयलगुणलद्धिजल हिसिरिगोयमगणहरं वंदे ।।१।। 'ॐ' सह 'नमो भगवओ जगगुरुणो 'गोयमस्स सिद्धस्स। बुद्धस्स पारगस्स अक्खीणमहाणसस्स' सया।।२।। 'अवतर अवतर भगवन्! मम हृदये भास्करीश्रियम् । बिभृहि ह्रीं श्री ज्ञानादि वितरतु तुभ्यं नमः स्वाहा ।।३।। वसइ तुह नाममंतो जस्स मणे सयलवंछियं दितो। चिंतामणि-सुरपायव-कामघडाहि किं तस्स ।।४।। सिरिगोयमगणनायग! तिहुयणजणसरणदुरियदुहहरण! | भवतारण! रिउवारण! होसु अणाहस्स मह नाहो।।५।। मेरुसिरे सिंहासण कणयमहासहसपत्तकमलठिअं। सूरिगणकाणं विसयससिप्पहगोयमं वंदे (?)।।६।। सव्वसुहलद्धिदाया सुमरियमित्तो वि गोयमो भयवं । पइट्ठिअगणहरमंतो दिज्जा मम मणवंछियं सयलं । ७ ।। इय सिरीगोयमसंथुअं मुणिसुंदरथुइपयं मए पि तुमं । देहि महासिद्धिसिवफलयं भुवणकप्पतरुवरस्स ।।८।। __इति श्रीगौतमगणधरस्तोत्रम् ।। श्रीसूरिमन्त्रस्तुतिः। -मुनिसुन्दर जयश्रियं श्रीजिनशासनस्य कलिद्विषोत्थोप्तिकुविघ्नहर्ता । परे य एते ब्रुवतेऽधुनाऽपि श्रीसूरिमन्त्रं प्रयतः स्तवीमि ।।१।। त्वं तीर्थकृत् त्वं परमं च तीर्थं त्वं गौतमस्त्वं गणभृत् सुधर्मा । त्वं विश्वनेता त्वमसीहितानां निधिः सुखानामिह मन्त्रराज! ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy