SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२५ जैनधर्म और तांत्रिक साधना आत्मरक्षानमस्कारस्तोत्रम् ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ।।१।। 'ॐ नमो अरिहंताणं', शिरस्कं शिरसि स्थितम् । 'ॐ नमो सव्वसिद्धाणं', मुखे मुखपटं वरम् ।।२।। 'ॐ नमो आयरियाण', अङ्गरक्षाऽतिशायिनी। 'ॐ नमो उवज्झायाण', आयुधं हस्तयोर्दृढम् ।।३।। 'ॐ नमो लोए सव्वसाहूणं', मोचके पादयोः शुभे। ‘एसो पंचनमुक्कारो', शिला वज्रमयी तले ।।४।। 'सव्व–पाव-प्पणासणो', वप्रो वज्रमयो बहिः । 'मंगलाणं च सव्वेसिं', खादिराङ्गार-खातिका ।।५।। 'स्वाहा' न्तं च पदं ज्ञेयं, ‘पढम हवइ मंगलं'। वप्रोपरि वज्रमयं, परिधानं देह-रक्षणे।।६।। जिस प्रकार नमस्कार मंत्र के विभिन्न पदों के द्वारा आत्मरक्षा की जाती है उसी प्रकार तीर्थंकरों के नामों के द्वारा भी मान्त्रिक रक्षाकवच निर्मित करने का निर्देश कमलप्रभसूरि विरचित जिनपञ्जरस्तोत्र में मिलता है ऋषभो मस्तकं रक्षेदजितोऽपि विलोचने। सम्भवः कर्णयुगलेऽभिनन्दनस्तु नासिके ।।१२।। औष्ठौ श्रीसुमती रक्षेद्, दन्तान् पद्मप्रभो विभुः । जिहां सुपार्श्वदेवोऽयं, तालुं चन्द्रप्रभाभिधः । ।१३।। कण्ठं श्रीसुविधि रक्षेद्, हृदयं श्रीसुशीतलः । श्रेयांसो बहुयुगलं, वासुपूज्यः करद्वयम् ।।१४।। अङ्गुलीविमलो रक्षेदनन्तोऽसौ नखानपि । श्रीधर्मोऽप्यदरास्थीनि, श्रीशान्ति भिमण्डलम् ।।१५।। श्रीकुन्थुर्गुह्यकं रक्षेदरो लोमकटीतटम् । मल्लिरूरुपृष्ठमंसं, जङ्घ च मुनिसुव्रतः ।।१६ । । पादाङ्गलीनमी रक्षेच्छ्रीनेमिश्चरणद्वयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy