SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०२ यंत्रोपासना और जैनधर्म उद्भूत-भीषण-जलो दर-भार--भुग्नाः, शोच्यां दशा-मुपगताश्च्युत-जीविताशाः । त्वत्-पाद-पङ्कज-रजोऽमृत-दिग्ध-देहा, मा भवन्ति मकरध्वज-तुल्य-रूपाः ।।४५।। E. उडन भीषागज कहीग्रहामोअरवीगमहारा यन्त्र ही भग मन्त्र ऋद्धि -ॐ अर्ह णमो अक्खीणमहाणसाणं । मंत्र -ॐ नमो भगवती क्षुद्रोपद्रवशान्ति कारिणी रोगकुष्टज्वरोपशमं (शान्तिं) कुरु कुरु स्वाहा।। मा भवन्तिमकरध्यजतुल्यरूपा:४५ जाति कुरुककस्थाहा । निभा साग:नमोभगवती द्रोपदव शोच्याउशामुपगताश्तजीविताशाः। anterciudy आपादकण्ठ-मुरु-श्रृङ्खल-वेष्टितग्गा , गाढं वृहन्-निगड-कोटि-निघृष्ट-जङघा। त्वन्नाम्-मन्त्र-मनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगत-बन्ध-भया भवन्ति ।।४६ ।। यन्त्र मापादकण्ठमुरुवलयष्टिताड़ा नीहएमा पडमाएको . सयास्वयाविगतबन्धभयाभवन्ति ४६ सयः स्वाहा। हाहींनी ही उमज | गाठवहानगडफाटानपृष्टजमा ऋद्धि -ॐ ह्रीं अहं णमो वड्ढमाणाण। मंत्र -ॐ नमो ह्रां ह्रीं ह्र ह्रः क्षः श्रीं ह्रीं फट् स्वाहा। Han - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy