________________
१९५
छत्र-त्रयं तव विभाति शशाङ्ककान्तमुच्चैः स्थितं स्थगित- भानुकर - प्रतापम् । मुक्ताफल-प्रकर-जाल - विवृद्ध-शोभम्, प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् । । ३१ ।।
मन्त्र
ऋद्धि - ॐ ह्रीं अर्हं नमो घोरगुणपरक्कमाण मंत्र – ॐ उवसग्गहरं पासं वंदामि कम्मघणमुक्कं विसहर विसणिर्णासिणं मंगलकल्लाणावासं ॐ ह्रीं नमः
स्वाहा । प्रभाव - राज्य-मान्यता मिलती है और सर्वत्र सम्मान प्राप्त होता है ।
मन्त्र
ऋद्धि-ॐ ह्रीं अहं णमो घोरबंभचारिणं । मंत्र ॐ नमो ह्रां ह्रीं ह्रां ह्रः सर्वदोषनिवारणं कुरु कुरु स्वाहा । प्रभाव - संग्रहणी रोग तथा उदर की अन्य पीड़ाएँ दूर होती हैं ।
Jain Education International
परमेश्वरत्वम् ३१
गम्भीर-तार - रव - पूरित - दिग्विभागस्त्रैलोक्य-लोक-शुभ - सङ्गम-भूति - दक्षः । सद्- धर्मराज - जय घोषण-घोषक सन् खेदुन्दुभिर्ध्वनति ते यशसः प्रवादी । । ३२ ।।
प्रख्यापयत्रिजगतः
जैनधर्म और तांत्रिक साधना
वासंतुन्ही नमः स्वाहा।
छत्रत्रयंतयविभाति शशाङ्क मोहपरमानुस
Juted
रमेषुभिर्ध्वनतिने यशसः मवादी ३२
सर्गसि नियूर्जिमांधांकुरु स्वाहा
यन्त्र
For Private & Personal Use Only
क्रौंन्हीं
لسابع وشم
यन्त्र
गम्भीरतारस्वपूरित दिग्विभाग
रामोघोरब
我
हीं
न्हीं हीं हीं
न्हीं
मैं सौं स
सें
कान्तः
传媒
महरासं वदामिकम्मघात मुचैः स्थित स्थगित भानुकर प्रतापम्.
मैलोक्यलोक शुभ संगमभूतिदश नमोहन्तीह सर्वदोष
www.jainelibrary.org