SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९२ यंत्रोपासना और जैनधर्म बुद्धस्त्व-मेव विबुधार्चित-बुद्धि-बोधात्, त्वं शङ्करोऽसि भुवनत्रय-शङ्करत्वात् । धातासि धीर! शिव-मार्ग-विधे-विधानात्, व्यक्त त्वमेव भगवन्! पुरुषोत्तमोऽसि ।।२५।। यन्त्र | युद्धस्त्वमेवयियुधार्चितनुदिनोधा नहीअहमोग्यतयागर्न-हांसी हो । .! व्यक्तत्वमेव भगयन्यूरुषोत्तमोडल २५ । ऋद्धि -ॐ ह्रीं अर्ह णमो उग्गतवाणं । |मंत्र -ॐ ह्रां ह्रीं ह्रौं ह्रः अ सि आ उसा IE मां शौं स्वाहा । ॐ नमो भगवते हैं जयविजयापराजिते सर्वसौभाग्यं सर्व सौख्यं च कुरु कुरु स्वाहा । प्रभाव-दृष्टि-दोष दूर होता है, साधक neymentaranchan पर अग्नि का असर नहीं होता। "budi ग्यसबसन्यकरुकुरु स्वाह हासमानुसामास्वाहाऊनमोभगत्यशकरोऽसि मुवनत्रयशकरत्वात् । " । - तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ! तुभ्यं नमः क्षिति-तलामल-भूषणाय | तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय ।।२६ ।। तुभ्यं नमरिने भुपनातिहरायनाय । नहींअहएमोदिततवानमो.] Pan ها جفن ॐन्हीं श्रीं क्री तुभ्यनमाक्षाततल - तभ्यनमोजिनप्रयोदधिशोषगाय २६ - ant मम मन्त्र ऋद्धि -ॐ ह्रीं अहं णमो दित्ततवाणं । मंत्र -ॐ नमो ह्रीं श्रीं क्लीं हह परजनशान्तिव्यवहारे जयं कुरु कुरु | स्वाहा। प्रभाव-आधाशीशी की पीड़ा का निवारण होता है। - مرد دنی . नभूपएगाया - -- طططططلعلنا: مخططعيه - - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy