SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९१ जैनधर्म और तांत्रिक साधना त्वामामनन्ति मुनयः परमं पुमांसमादित्य-वर्ण-ममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्युम्, नान्यः शिवः शिव-पदस्य मुनीन्द्र! पन्थाः ।।२३।। यन्त्र चामा मनन्ति मुनय परमपुमासनेही महलमाभासीविसाए। ररर रररर पाश्री मन्त्र . मान्यशिवः शिवपदस्य पुनी-द्रप-थाः २३ । भारण्य कुरु कुरु स्वाहा। ररररररर ऋद्धि - ह्रीं अर्ह णमो आसीविसाणं । मंत्र --ॐ नमो भगवती जयावती मम गमीहितार्थ मोक्षसौख्यं च कुरु पुरु स्वाहा। प्रभाव-प्रेत-बाधा दूर होती है । रररररररर :ईनमो भगवती जयावती मादित्यवर्णमामल तमसः पुरस्तात्। IP بطلمطامعترطط لعریفیظ " त्वा-मव्ययं विभु-मचिन्त्य मसंख्य–माद्यम्, ब्रह्माण-मीश्वर-मनन्त-मनङ्ग-केतुम्, योगीश्वरं विदित-योग-मनेक-मेकम्, ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः । ।२४ ।। यन्त्र - - त्यामध्ययं विभुमचिन्त्यमसरव्यमाय । उन्हींअईएमोदिदिविसाएस्थावर म्वरूपममतप्रवदन्तिस-त:२४ मालम्गमासविन्दुरुश्वाहा। जोडीदनमानुसामान जंगमबायकृतम्म्कलविषयदक्कम ब्रह्माएगमीश्वरम्न्तमनकतुम् मन्त्र ऋद्धि --ॐ ह्रीं अर्ह णमो दिट्ठिविमाणं । मंत्र -रथावरजंगमकायकृतं सकलविपंEIREADyavieranaiant जास्त chipe dia - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy