SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १९० यंत्रोपासना और जैनधर्म मन्ये वरं हरि-हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोष-मेति । कि वीक्षितेन भवता भुवि येन नान्यः, कश्चिन् मनो हरति नाथ! भवान्तरेऽपि ।।२१।। यन्त्र मन्येवरहरिहरादयएवष्टा . ही महामोपण सम | कंकर्स दसे मन्त्र नाममोभ ऋद्धि -ॐ ह्रीं अहं णमो पण्णसमणाणं। । यार यार ए मंत्र -ॐ नमः श्री मणिभद्रः जय: विजयः IF अपराजितश्च सर्वसौभाग्यं सर्वसौंख्या च कुरु कुरु स्वाहा। प्रभाव-सव वशीभूत होते हैं और सुख- bulsar 2 . सौभाग्य बढ़ता है। Mahay कमिमनोहरतिनायभवान्तरेऽपि २१ पोरयकुरकुरु स्वाहा २कके से पानमा श्रीमणिभद्रा दृष्टपुयेषु हृदययितोरनेति क I / 12 स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररश्मिम्, प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ।।२२ ।। रूपीपांशतनिशतशोजनयन्तिपुत्रान् J हींबई एगमोन्मामालगामिए । - A ऋद्धि -ॐ ह्रीं अर्ह णमो आगासगामिणं । मंत्र -ॐ नमो वीरेहि नभय जभय मोहय मोहय स्तम्भय स्तम्भय अवधारणं कुरु कुरु स्वाहा। प्रभाव-डाकिनी, शाकिनी, भूत, पिशाच, । चुडैल आदि भाग जाते हैं । T प्राच्यदिग्जनयतिस्कुरबशुजासम्स - यमन पदुपमजननामसूता। 13 - ikanent Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy