SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८७ चित्रं किमत्र यदि ते त्रिदशाग्ङनाभिनतं मनागपि मनो न विकार - मार्ग म् । कल्पान्त - काल - मरुता चलिताचलेन, किं मन्दराद्रि-शिखरं चलितं कदाचित् । ।१५ । । मन्त्र ऋद्धि - ॐ ह्रीं अहं णमो दसपुव्वीणं । मंत्र - ॐ नमो भगवती गुणवती मुसीमा पृथ्वी व मानसी महामानसीदेवीभ्यः स्वाहा । प्रभाव - प्रतिष्ठा और सौभाग्य में वृद्धि होती है । निर्धूम - वर्ति - रपवर्जित -तैल- पुरः, कृत्स्नं जगत्त्रय - मिदं प्रकटी-करोषि । गम्यो न जातु मरुतां चलिताचलानाम्, दीपो परस्त्व - मसि नाथ! जगत्प्रकाशः | | १६ | | मन्त्र ऋद्धि - ॐ ह्रीं अर्ह णमो उदरुपुत्रीणं । मंत्र - ॐ नमो मंगला-सुसीमा-नाम- देवीभ्यां सर्व समीहितार्थ वज्रशृङ्खलां कुरु कुरु स्वाहा । Jain Education International जैनधर्म और तांत्रिक साधना चित्रं किमय यदितेत्रिदशाङ्गनाभि नमान्य बड़ 手游 स्वाहा दीपाsपरस्त्वमसिनाथजगत्प्रकाशः १६ कुरुकुरु स्वाहा. सोमाणि भद्रायनम यन्त्र J For Private & Personal Use Only य निर्धूमयर्तिरप पर्जित तैलपूर रोच हीजयारा नम 1.0. यूँ द प 11. keletal Re पराक्रमाय ॐ नमो भगवती गु रुब कामरुपाय तिं मनागपि मनोविकार माम् । श्री विजयाय नमः नमः सुप जासुसीमा नाम कृत्स्नं जगत्रयमिदं प्रकटी करावे www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy