________________
१३५
मंत्र साधना और जैनधर्म णमो महति महापुरिसदिण्णाए अंगविज्जाए जं सव्वं तं सव्वं इध मज्झं पडिरूवे दिस्सउ । णमो अरहताणें णमो सव्वसिद्धाणं सिज्झांतु मंता स्वाहा ।।४।। (एसविज्जा छट्ठग्गहणी अट्ठमसाधणी जापो अट्ठसय)
। पडिहारविज्जा-स्वरविज्जा ।
णमो अरिहंताणं णमो सव्वसिद्धाणं णमो सव्वसाहूणं णमो भगवतीए महापुरिसदिण्णाए अंगविज्जाए उभयभए णतिभये भयमाभये भवे स्वाहा। स्वाहा डंडपडीहारो अंगविज्जाए उदकजत्ताहिं चउहिं सिद्धिं ।। णमो अरिहंताणं णमो सव्वसिद्धाणं णमो भगवईए महापुरिसदिण्णाए अंगविज्जाए भूमिकम्मं सव्वं भणंति। अरहंता ण मुसा भासंति! खत्तिया सव्वे णं अरहंता सिद्धा सव्वपडिहारे उ देवया अत्थ सव्वं कामसव्वं सव्वयं सव्वं तं इह दिसउत्ति। अंगविज्जाए इमा विज्जा उत्तमा लोकमाता बंभाए वाणपिया पयावइ अंगे एसा देवस्स सव्वअंगम्मि मे चक्टुं सव्वलोकम्मि य सव्वं पव्वज्जइसि सव्वं व जं भवे । एएण सव्ववइणेण इमो अट्ठो दिस्सउ। उतं (ॐ त) पव्वज्जे। विजयं पव्वज्जे सव्वे पव्वज्जे उडुंबरमूलीयं पव्वज्जे । पव्ववि (इ) स्सामि तं पव्वज्जे। मेघडंतीयं पव्वज्जं स्वरपितरं मातरं पव्वज्जे स्वरविज्ज पव्वज्जेंति स्वाहा।। आभासो अभिमंतणं चउदकजत्ताहिं सिद्धं ।।५।।
। महाणिमित्तविज्जा । णमो अरिहंताणं णमो सव्वसिद्धाणं णमो केवलणाणीणं सव्वभावदंसीणं णमो आधोधिकाणं णमो आभिबोधिकाणं (पव्वज्ज?) णमो मणपज्जवणाणीणं णमो सव्वभावपवयणपारगाणं बारसंगवीणं अट्टमहाणिमित्तायरियाणं सुयणाणीणं णमो पण्णाणं णमो विज्जाचारणसिद्धाणं तवसिद्धाणं चेव अणगार सुविहियाणं णिग्गंथाणं गमो महाणिमित्तीणंसव्वेसिं आयरियाणं णमो भगवओ जसचओ (?अरहओ) महावीरवद्धमाणस्स ।।६।।
विद्या मन्त्र साधना विधि
होम सम्बन्धी विधि "ॐ हीं श्रीं इरिमेरु स्वाहा। ॐ ह्रीं श्रीं किरिमेरु स्वाहा। ॐ ह्रीं श्रीं गिरिमेरु स्वाहा । ॐ ह्रीं श्रीं पिरिमेरु स्वाहा। ॐ ह्रीं श्री सिरिमेरु स्वाहा। ॐ ह्रीं श्री हिरिमेरु स्वाहा। ॐ ह्रीं श्रीं आयरियमेरु स्वाहा।।"
"ॐ ह्रीं श्रीं इरिमेरु किरिमेरु गिरिमेरु पिरिमेरु सिरिमेरु हिरिमेरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org