SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३४ जैनधर्म और तान्त्रिक साधना महावीरवद्धमाणस्स नमो भगवइए महापुरिसदिण्णाए अंगविज्जाए सहस्सपरिवाराए (स्वाहा) ।।१।। । भूतिकर्मविद्या । णमो अरहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं । नमो महापुरिसस्स महइ महावीरस्स सव्वणुसव्वदरिसिस्स इमा भूमिकम्मस्स विज्जा। इंदि आलिंदि आलिमाहिंदे मारुदि स्वाहा। नमो महापुरिस्सदिण्णाए भगवईए अंगविज्जाए सहस्सवाकरणाए क्षीरिणीविरण उडुंबरिणीए सह सर्वज्ञाय स्वाहा सर्वज्ञानाधिगमाय स्वाहा। सर्वकामाय स्वाहा। सर्वकर्मसिद्ध्यै स्वाहा ।।२।। (क्षीरवृक्षछायायां अष्टमभक्तिकेन गुणयितव्यं क्षीरेण च पारयितव्यं । सिद्धिरस्तु। भूमिकर्मविद्याया उपचारः चतुर्थभक्तेन कृष्णचतुर्दश्यां गृहीतव्या षष्ठेन साधयितव्या। अहतवत्थेण कुशसत्थरे ।) । सिद्धविद्या । णमो अरहंताणं णमो सिद्धाणं णमो आयरियाणं णमोउवज्झायाणं णमो लोए सव्वसाहूणं । णमो आमोसहिपत्ताणं णमो विप्पोसहिपत्ताणं णमो सम्वोसहिपत्ताणं णमो संभिन्नसोआणं णमो रवीरस्सवाणं णमो महुस्सवाणं । णमो कोट्ठबुद्धिणं णमो पयबुद्धिणं णमो अरवीणमहाणसाणं णमोरिद्धिपत्ताणं णमो चउदसपुव्वीणं णमो भगवईए महापुरिसदिण्णाए अंगविज्जाए सिद्धे सिद्धाणुमए सिद्धासेविए सिद्धचारणाणुचिण्णे अमियबले महासारे महाबले अंगदुवारधरे स्वाहा ||३|| (छट्ठग्गहणी छट्ठसाहणी जपो-अट्ठसयसिद्धा भवति।।) । पडिरूवविज्जा । नमो अरिहंताणं णमोसिद्धाणं णमो महापुरिसदिण्णाए अंगविज्जाए णमोकारइत्ता इमं मंगलं पउंजइस्सामि सा मे विज्जा सव्वत्थ पसिज्झउ। अत्थस्स य धम्मस्स य कामस्स य इसि (स) स्स आइच्च चंदनक्रवत्तगहगणतारागणाण (जोगो) जोगाणं णभम्मि अ जं सव्वं तं सव्वं इह मज्झं (इह) पडिरूवे दिस्सउ। पुढविउदधिसलिलाग्गिमारुएसु य सव्वभूएसु देवेसु जं सव्वं तं सव्वं इध मज्झ पडिरूवे दिस्सउ। अपेतु (उ) माणुसं सोयं (दिव्वं सोय) पवत्तउ। अवेउ माणसं रूवं दिव्वं रूवं पवत्तउ अवेउ माणुसं चक्टुं दिव्वं चक्खू पवत्तउ। अवेउ माणुसे गंधे दिव्वे गंधे पवत्तउ । एएसु जं सव्वं तं सव्वं इध मज्झ पडिरूवे दिस्सउत्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy