SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०६ 'ॐ ह्रीँ णमो सिद्धाणं, जप्तं दशसहस्रकम् । मङ्गलव्याधिहरणे, क्रूरे स्याच्च दशांशकः । ।७।। 'ॐ ह्रीँ णमो लोए सव्वसाहूणं' जापं दशसहस्रकम् । राहू-केतुद्वये ज्ञेयं, क्रूरे होमो दशांशकः । । ८ । (७४) रक्षामन्त्र जैनधर्म और तान्त्रिक साधना ॐ ह्रीं नमो अरिहंताणं पादौ रक्ष रक्ष ।' 'ॐ ह्रीं नमो सिद्धाणं कटिं रक्ष रक्ष ।' ॐ ह्रीं नमो आयरियाणं नाभि रक्ष रक्ष ।' 'ॐ ह्रीं नमो उवज्झायाणं हृदयं रक्ष रक्ष ।' ॐ ह्रीं नमो लोए सव्वसाहूणं कण्ठं रक्ष रक्ष । 'ॐ ह्रीं पंच. नमस्कारो (णमोक्कारो ) शिखां रक्ष रक्ष ।' 'ॐ ह्रीं सव्वपावप्पणासणो आसनं रक्ष रक्ष ।' ॐ ह्रीँ मंगलाणं च सव्वेसिं पढमं होइ मंगलं आत्मवक्षः परवक्षः रक्ष रक्ष ।' इति रक्षामन्त्रः । । यह रक्षा मन्त्र है । (७५) सकलीकरणमन्त्राः 'ॐ नमो अरिहंताणं नाभौ ।' 'ॐ नमो सिद्धाणं हृदये ।' 'ॐ नमो आयरियाणं कण्ठे ।' ॐ नमो उवज्झायाणं मुखे ।' 'ॐ नमो लोए सव्वसाहूणं मस्तके । सर्वाङ्गेषु मां रक्ष रक्ष हिलि हिलि मातङ्गिनी स्वाहा।' इति सकलीकरणमन्त्राः । यह सकलीकरण का मन्त्र है । (७६) ॐ णमो अरिहंताणं स्वाहा ।' इससे शान्ति कर्म किया जाता है। (७७) ॐ णमो अरिहंताणं स्वधा' इससे पुष्टि कर्म किया जाता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy