SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०५ (७१) प्रणवचक्र का ध्यान, और उसका फल मंत्र साधना और जैनधर्म कर्णिकायामोमिति मूर्ध्नि ह्रीं णमो अरिहंताणं इति सर्वतो भू-जलपुरयुतं चक्रं प्रणवाख्यं च कथ्यते । ध्यानात् कर्मक्षयं चाऽऽशु, कुरुते वश्यंवश्यकम् । । इस मंत्र का ध्यान करने से शीघ्र ही वश में करने योग्य व्यक्ति वश में हो जाता है और कर्मक्षय होते हैं। (७२) ज्वराद्युत्तारणमन्त्र ॐ ऐं ह्रीँ नमो लोए सव्वसाहूणं' इत्यनेनामिभमन्त्रितपठ्यमा (पटा) च्छादनादेकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थ (हि) कं 'दुष्टवेला - ज्वरादिकं नाशयति । इस मंत्र का जप करने से मियादी बुखार नाश होता है। (७३) ग्रहों का शान्तिकरमन्त्र 'ॐ णमो अरिहंताणं', जापस्त्वयुतसम्प्रमः । चन्द्रदोषं हरेदेतद्, लघौ होमो दशांशकः । । १ । । 'ॐ णमो सिद्धाणं' इत्येतज्जप्तं त्वयुतप्रमम् । सूर्यपीडां हरेदेतत् क्ररे होमो दशांशकः । । २ ।। 'ॐ ह्रीं णमो आयरियाणं' जप्तं त्वयुतसंप्रमम् । गुरुपीडां हरेदेतद्, दुःस्थिते तद्दशांशकम् । । ३ । । 'ॐ ह्रीं णमो उवज्झायाणं' जप्तं त्वयुतसंमितम् । बुधपीडां हरेदेतत्, क्रूरे होमो दशांशकः । ।४ ।। 'ॐ ह्रीँ णमो लोए सव्वसाहूणं' जप्तं त्वयुतसंप्रमम् । शनिपीडां हरेदेतत्, क्रूरे होमो दशांशकः । । ५ । । 'ॐ ह्रीं णमो अरहंताणं' जप्तं दशसहस्रकम् । शुक्रपीडां हरेदेतत्, क्रूरे होमो दशांशकः । । ६ । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy