SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०२ जैनधर्म और तान्त्रिक साधना ॐ सः ॐ सः धारकस्य शुभं भवतु (५८) तस्कर-अदर्शनमन्त्र 'ॐ णमो अरिहंताणं आभिणि मोहिणि मोहय मोहय स्वाहा ।' मार्गे गच्छद्भिरियं विद्या स्मरणीया, तस्करदर्शनमपि न भवति । इस विद्या का स्मरण कर मार्ग में जाने पर तस्करों का दर्शन नहीं होता। (५६) वशीकरणमन्त्रः दुष्टव्यन्तरादिशान्तिश्च 'ॐ णमो अरिहंताणं अरे अरिणे अमुकं मोहय मोहय स्वाहा । खटिकया श्रीखण्डेन वा इदं यन्त्रं लिखित्वाऽमुना मन्त्रेण श्वेतपुष्पैः श्वेताक्षतैर्वा जपेत् । यमाश्रित्य जपः क्रियते स वशीभवति । एतद्-यन्त्रमध्ये चात्मानमात्मना दीयते। ततः संध्यायेत् । पूर्वाशाभिमुखं पूर्वे पूर्वदलादारभ्याष्टाक्षरं मन्त्र जपेत् ११००। ततः आग्नेयदलादारभ्यामुमेव मन्त्रं जपेत् ११००। एवमन्यदलेष्वपि यावदीशानदलम् । एवमष्टरात्रं जपे कृते दुष्टव्यन्तरादिसर्वप्रत्यूहशान्तिः । इस मन्त्र का उपरोक्त विधिपूर्वक ११०० बार आठ रात्रियों में जप करने पर भूतप्रेत बाधा दूर होती है। (६०) धर्मद्रोही व्यन्तरस्योच्चाटनमन्त्र 'ॐ णमो आयरियाणं आइरियाणं फट् । इत्यनेन धर्मद्रुहो व्यन्तरस्योच्चाटनम् । इस मंत्र से धर्मद्रोही व्यन्तरों का उच्चाटन होता है। (६१) वादजयार्थकमन्त्र 'ॐ हं सः ॐ ह्रीं अर्ह एँ श्री असिआउसा नमः।' एतन्मन्त्रं विवादविषये जयं करोति । इस मंत्र के जप से वाद-विवाद में विजय प्राप्त होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy