________________
[२६]
नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्याक्रोश-वधयाचनालाभरोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाज्ञानादर्शनानि।।९।। सूक्ष्मसाम्परायच्छद्मस्थवीतरागयोश्चतुर्दश ॥१०॥एकादशजिने ॥११॥बादरसाम्पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने॥१३।। दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥ चारित्रमोहेनाग्न्यारति स्त्री-निषद्या-क्रोश-याचना-सत्कारपुरस्काराः ॥१५॥वेदनीये शेषाः॥१६॥ एकादयो भाज्यायुगपदेकस्मिन्नैकोनविंशते: ॥१७॥ सामायिकच्छेदोपस्थापना-परिहारविशुद्धिसूक्ष्मसाम्पराय यथाख्यातमिति चारित्रम्॥१८॥अनशनावमौदर्यवृत्ति परिसंख्यान-रस-परित्याग-विविक्तशय्यासनकायक्लेशा बाह्यं तपः॥१९॥ प्रायश्चित-विनयवैयावृत्य-स्वाध्यायव्युत्सर्ग-ध्यानान्युत्तरम् ॥२०॥ नवचतुर्दर्श-पञ्च द्विभेदा यथाक्रम-प्रारध्यानात् ॥२१॥ आलोचना-प्रतिक्रमणतदुभयविवेक-व्युत्सर्ग-तपश्छेद-परिहारोपस्थापनाः॥ २२॥ ज्ञानदर्शन-चारित्रोपचाराः॥२३॥ आचार्योपाध्याय-तपस्विशैक्ष्यग्लानगण-कुल-संघ-साधु-मनोज्ञानाम्॥२४॥ वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५॥बाह्याभ्यन्तरोपध्योः ।।२६॥ उत्तम-संहननस्यैकाग्र-चिन्ता-निरोधोध्यानमान्तर्मुहूत्तात्॥ २७॥ आर्त्त-रौद्र-धर्म्य-शुक्लानि ॥२८॥ परे मोक्ष-हेतू॥२९॥ आर्त्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वा-हारः ॥ ३०॥ विपरीतं मनोज्ञस्य ॥३१ ।। वेदनायाश्च ॥३२॥ निदानं च ॥३३॥ तदविरत-देश-विरत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org