SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns 441 विश्वाशापरिपूरणाय किमिमं विश्वागतं स्वस्तरुं तं श्रीशङ्केश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ।। 5 ।। त्रैमत्कास्यविलोकनान्मम करे स्फूजन्महासिद्धयः सम्प्राप्ता धुसदामधीशविनुतप्राज्यप्रतिष्ठाः पुनः ।। सञ्जाता परमा रमा सहचरी सौख्यं सदालिङ्गितं श्रीमच्छङ्खपुराधिनाथ जिनप प्रौढप्रभावाद्भुत ।। 6 ।। क्षीणाज्ञानभरो नतामरनरश्रेणिप्रयुक्तादरो ध्वस्ताशेषदरस्तमोभयहरः कर्मद्रुमे मुद्गरः । लोकोद्योतकरः स्मरज्वरहरः सौख्यद्रुधाराधरो दद्याद्भरितरप्रमोदनिवहं त्वन्नाममन्त्राक्षरः ।। 7 ।। नष्ट दुष्टोग्रकर्माष्टककरटिगणैर्निर्गतं क्रोधमान प्रोद्यत्पञ्चप्रमादादिकचटुलतरर्योत्करैः क्रूररूपैः । भग्नं पातकजातशाखिनियहैरापच्छिवाभिर्गत ___दृष्टेऽस्मिन् भवदीयदर्शनमहानादे दयायुक् प्रभो ।। 8 ।। ऐङ्कारादिमसिद्धसाध्यमहिमा ओंकारह्रींकारयुङ् मायाबीजसमन्वितो विसहरस्फौलिङ्गताश्लेषितः । अहँ श्रीनमिऊणपासकलितस्त्रैलोक्यसौख्याकरो भूयाच्छ्रीधरणेन्द्रसेवितपदः पार्श्वप्रभुभूतये ।। १ ।। ओङ्कारप्रथितावदाततरयुग् ह्रींकारसाराश्रितः पद्मावत्यै-नमोऽस्तु-स्फुटहनदहता-रक्ष-रक्षेति युक्तः । क्लीं श्रीं ब्लीं ह्तों प्रतियतिसमयं सस्वधामन्त्रबीज प्रोद्यद्धामप्रतापान्वितविशदतरस्फारवीर्यप्रचारः ।। 10 ।। ये जानन्ति जपन्ति सन्ततमभिध्यान्ति मन्त्रद्विकं तेषां साम्राज्यलक्ष्मीः कृतकलनिलया जायते सम्मुखीना । सप्ताङ्गाः गाङ्गनीराकृतिविशदयराशिरुज्जम्भतेऽस्मि ल्लोके सम्पूर्णकामोऽमितगुणनिकरस्थैर्यमालम्बते ते ।। 11 ।। कृत्वालीके च वामेतरभुजयुगले नाभिदेशे च वक्ते __ शस्ते हस्तद्वये वा ह्यभिमतफलदं मूर्ध्नि संस्थापयित्वा । पार्श्व शकेश्वराख्यं सुरतरुकरणिं ये जपन्तीह शश्व ते भव्या यान्ति सिद्धिं तनुतरदुरिता द्वित्रकैः सद्भवैश्च ।। 12 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy