SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns 439 जन्मान्तरेऽपि तव पादयुगं न देव नेमे वयाश्मपतनप्रसृतं दवाग्निम् । ज्वालालिदग्धविपिनं भयदं समेतं त्वनामकीर्तनजलं शमयत्यशेषम् ।। 37 ।। नूनं न मोहतिमिरावृतलोचनेन दृश्य प्रभो भवदुपास्तिवशाज्जनोऽयम् । भीमद्विजिह्वमणुवन्मनुते भुजङ्गं रक्तेक्षणं समदकोकिलकण्ठनीलम् ।। 38 ।। आकर्णितोऽपि महितोऽपि निरीक्षतोऽपि त्राता जिन त्वमसि यत्समरे रिपूणाम् । सेना गजाश्वसुभटध्वनिभीषणापि. त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।। 39 ।। त्वं नाथ दुःखिजनवत्सल हे शरण्य रक्षेति संस्मृतिपरा विचरत्कबन्धे । युद्धेऽस्त्रविद्धगजभीमरवे जयश्रीं त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ।। 40 ।। निःसंख्यसारशरणं शरणं शरण्य मीशं प्रपद्य मृगपस्य शरत्रखस्य । हेलाविनिर्दलितकुम्भिघटस्य सत्त्वा स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ।। 41 ।। देवेन्द्रवन्ध विदिताखिलवस्तुसार त्वद्भक्तितः झगिति जीवितसंशयाप्ताः । कासक्षयज्वरजलोदररुक् प्रतप्ता मा भवन्ति मकरध्वजतुल्यरूपाः ।। 42 ।। यद्यस्ति नाथ भवदंह्रिसरोरुहाणा मन्तः षडंहितुलितं सूधियां तदाश । मोक्षं भजन्ति निबिडं निगडैर्निबद्धा आपादकण्ठमुशृङ्खलवेष्टिताङ्गाः ।। 43 ।। इत्थं समाहितधियो विधिवज्जिनेन्द्र मत्तेभवायनलनागरणाङ्गणोत्थाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy