SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 438 Dr. Charlotte Krause : Her Life & Literature शेश्रय्यति क्रमयुगं तव तत्प्रतिक्षि मुच्चैरशोकतरुसंश्रितमुन्मयूखम् ।। 29 || त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि तीर्णश्च तारयसि संश्रितभव्यलोकम् । धामस्थितं भविकहृत्सु तमोपहं ते तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ।। 30 ।। विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं कष्टव्रजाद्वितनुषेऽभिमतं श्रितानाम् । सिंहासनं द्युतिरुचा भवतेश राज त्युच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।। 31 || प्राग्भारसम्भृतनभांसि रजांसि रोषा त्साराद्यथाय जलमुचा प्रगलन्ति तद्वत् । आमस्तव स्मृतिवशेन भवेद्सङ्गः 11 प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ।। 32 यद्गजदूर्जितघनौघमदभ्रभीमं भीतिच्छिदो जयति गीस्तव युक्तमेवम् । विश्वत्रयेऽपि गुरुतां भजतस्तवांहीं उन्निद्रहेमनवपङ्कजपुञ्जकान्ती ।। 33 11 ध्वस्तोर्ध्वकेशविकृताकृतिमत्यमुण्ड भूषाधनेषु गिरिशादिषु सा न हि श्रीः । या तेऽजनिष्ट सवितुः किलयः प्रकाश स्तादृक्कुतो ग्रहणस्य विकाशिनोऽपि ।। 34 || धन्यास्त एव भुवनाधिप ये त्रिसन्ध्यं त्वामर्चयन्ति विगलन्मदभिन्नगल्लम् । व्यालं बलोत्कटमतीवरुषन्तिकाप्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।। 35 ।। अस्मिन्नपारभववारिनिधौ मुनीश चण्डानिलोद्धतजले विषयोर्मिराशिः । निर्यामकोज्झितनिजक्रिययानसंस्थं नाक्रामति क्रमयुगाचलसंस्थितं ते ।। 36 Jain Education International For Private & Personal Use Only TI www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy