________________
436
Dr. Charlotte Krause : Her Life & Literature
भानुर्विभां किमु हरेच्छशिमण्डलस्य
यद्वासरे भवति पाण्डुपलाशकल्पम् ।। 14 ।। त्वां योगिनो जिन सदा परमात्मरूप
मारोप्य हृत्कमलकोशपदे भजेयुः । तेषां गुणाः शशिरुचः शवते त्रिलोकीं
__ कस्तान्निवारयति सञ्चरतो यथेष्टम् ।। 15 ।। ध्यानाज्जिनेश भवतो भविनः क्षणेन
कर्मावलिक्षयकरान मनाक चलेयुः । दुर्गोपसर्गनिवहेन युगान्तवातैः
किं मन्दरादिशिखरं चलितं कदाचित् ।। 16 ।। अन्तः सदैव जिन यस्य विभाव्यसे त्वं
मन्ये तदेव हृदयं निलयं शिवस्य । यस्मिस्तमः प्रशमयनपधूमवर्ति
र्दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ।। 17 ।। आत्मा मनीषिभिरयं त्वदभेदबुद्धया
रोपेण संस्मृत इह प्रगुणप्रभावः । त्वद्वद्भवेद्भविकपद्मवनावबोधः
सूर्यातिशायिमहिमाऽसि मुनीन्द्र लोके ।। 18 ।। त्वामेव वीततमसं परवादिनोऽपि
प्राप्य प्रभो लघु तरन्ति भवाम्बुराशिं । वाक्यं तवेश जयताद्विमलावबोधं
नित्योदयं दलितमोहमहान्धकारम् ।। 19 ।। धर्मोपदेशसमये सविधानुभावाः
स्वान्ते समक्षसमुदो भवशर्म भव्याः ।। नेच्छन्ति वा फलितशस्यवतीह विश्वे . कार्य कियज्जलधरैर्जलभारननैः ।। 20 ।। चित्रं विभो कथमवाङ्मुखवृन्तमेव
सूनोत्करं तव किरन्ति यथा सुरास्ते ।। नैवं परस्य महिमा सुमणेस्तु यादृङ्
नैवं तु काचशकले किरणाकुलेऽपि ।। 21 ।।
| 21 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org