SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 434 Dr. Charlotte Krause : Her Life & Literature इत्थङ्कारं स्तुतिपथमहं त्वामनैषं कृतार्थं धर्मार्थादीन् स्वहितजनकानाप्तुकामः पुमार्थान् । नाथः प्रार्थ्यप्रथननिपुणः प्राथ्यसे त्वत्प्रसादा च्छीनाभेय प्रशममधुरा मेऽस्तु सारोदयश्रीः ।। 26 ।। (3) श्रीवरकाण-पार्श्वनाथ-स्तोत्रम् श्रीहेमविमलसूरिकृतम् श्रेयोमहोदयलतावनयौवनश्री सम्प्राप्तिमाधवमगाधतरं महिम्ना । पार्श्वप्रभुं स्तवयुगैकपदैः समस्या बन्धन्नवीमि वरकाणपुरीगिरीशम् ।। 1 ।। कल्याणमन्दिरमुदारमवद्यभेदि पादाम्बुजं त्रिजगतीश तव स्तवीमि । अम्भस्तरङ्गनिकरैः स्नपितं मिषेण भक्तामराप्रणतमौलिमणिप्रभाणाम् ।। 2 ।। यस्य स्वयं सुरगुरुगरिमाम्बुराशेः प्रज्ञानिधिर्न हि विभुर्गदितुं गुणौघम् । अत्यर्णवायितगुणं परमेष्ठिवर्गे स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।। 3 ।। सामान्यतोऽपि तव वर्णयितुं स्वरूप मज्ञः कथं स्तुतिविधौ प्रभवेयमीश । सङ्क्रान्तमप्सु शशिनं निशि वा विनार्भ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ।। 4 ।। मोहक्षयादनुभवन्नपि नाथ मर्यो मानातिगांस्तव गुणान्न हि चङ्क्रमीष्ट । प्राज्यप्रभुत्वपरमेश्वरमप्रगाह्यं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ।। 5 ।। अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि ____भक्त्येरितः स्तुतिविधावुपहासदेऽपि । रागात्स्वशक्तिमविचिन्त्य हरिं कुरङ्गी नाभ्येति किं निजशिशोः परिपालनार्थम् ।। 6 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy