SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 432 Dr. Charlotte Krause : Her Life & Literature पवित्रत्वद्गोत्रस्मरणविधिभिः संसृतिभवै घनापायैः कामैः प्रसृमरतराण्यान्तरतनौ । अवश्यं नश्यन्ति प्रथमजिनपैनांसि भविनां विषावेगा वेगादिव पटुतरैर्जाङ्गुलिजपैः ।। 11 ।। जगच्चक्षुः साक्षात्त्वमसि कमलोल्लासजनना दलक्ष्योऽप्यध्यक्षो भवभवतिरस्कारचतुरः । यतस्तेऽध्यक्षत्वे प्रशमगुणभाजामसुखदा न हि प्रोज्जयन्तेऽभ्युदितुमवनौ तामसगणाः ।। 12 ।। तवानुकम्प्येषु भवन्ति सर्वदा समृद्धयः सर्वहितार्थसिद्धिदाः । यतोऽनुकूले जलदेऽखिलं भवे दिलातलं मञ्जुलशाद्वलं न किम् ।। 13 ।। शनैः शनैर्नीरदवृष्टिभिः क्षितौ प्रजायते शाखिगणः फलेग्रहिः । प्रसन्नतायाः पदपङ्कजस्य ते फलोदय(स्तत्) क्षणमे(व) नो) ध्रुवः ।। 14 ।। भवद्वयीशर्मदधर्म ( - - - - - - - - ) हितयीमदीदृशः । तवोपकर्तुः सुधृतीनतीः स्तुती रतो न कस्कोविदधीत तत्त्वधीः ।। 15 ।। धन्यास्त एव स्तवनैर्नवैर्नवै र्भवन्तमा ( - - - - - - - । - - - - ) नल्पविकल्पकल्पना निरस्य वश्यात्मतया सुमेधसा ।। 16 ।। न रूष्यसि त्वं न च तुष्यसि स्वत स्तदप्यनिष्टेष्टरमासमर्पणैः । (- - - - )देहभृतां तवेश त ल्लोकोत्तरं प्राभवमत्र चित्रकृत् ।। 17 ।। फलन्ति वाचां मनसां च गोचरै ध्रुवं फलैर्दैवतपादपादपाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy