SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns 431 प्रसिद्धो नीरागस्तदपि विजयेथास्त्वमथवा न मादृ:लक्षं विलसितमहो दैवतमिदम् ।। 3 ।। तथा यौगं योगं निरुपमतपोजापविधिभि स्त्वमभ्यासीासीत्त्वयि स हि यथा कर्ममलहृत् । धराद्याः षटकायाः षडपि ऋतवः पञ्चविषया स्तवैतन्माहात्म्याज्जिन यदनुकूलत्वमगमनम् ।। 4 ।। प्रणिघ्नन् विघ्नौघान् प्रबलरिपुभूतादिदमनैः प्रयच्छन्नानन्दाभ्युदयमभितोऽभीष्टघटनैः ।। अपस्मारस्मेरस्मरगडुविकारज्वरमुखा रुजोऽजर्यस्थैर्यात् प्रमथसि सपर्याप्रणयिनाम् ।। 5 ।। इमौ रागद्वेषौ प्रसभमनिवार्यौ भववने प्रबोधते व्याधाविव बहु मनो मे मृगमिव । कृपालुस्त्वं नाथस्त्रिजगदवनोपायजनक स्तदाभ्यां नो कस्मादवसि भवदेकाश्रितमिदम् ।। 6 ।। स्फुरन् रागश्चौरो भवजलनिधौ द्वेषमकरो महामोहग्राहो जनिमृतिचलद्वीचिनिचयाः ।। भृशं सर्वं दुःखप्रदमिदमभून्मे परमतो न च त्रातर्यस्मात्तव पदयुगल्याप्यत तरी ।। 7 ।। स्वयं निर्माप्यामी भृशमशुभमर्माण्यसुमतां तुदन्तो विद्वेष्याः सहचरणशीलाः प्रतिपदम् । यथा स्युस्ते चिन्त्या इह न हि बहिःस्थास्तदिव ते ततस्त्वं मद्रीभवनमुभयेषामपि कुरु ।। 8 ।। त्रिलोक्यन्तस्तावच्चिरपरिचितं राज्यमजितं जन्स्वान्तास्थान्यां ननु विदधतां मोहमहिमा । न यावत्सर्वान्ता रिपुकुलतरोर्मूलविभुजो हठात्तामाक्रामत्यधिप तव निस्सीममहिमा ।। १ ।। सुखापेक्षः श्रीमन् वृषभ निखिलो दुःखविमुखो विमोक्षो दुःखेभ्यः प्रभवति सुधर्मानुपरमात् । सुसामग्रीयोगात्स च भवति तस्मादपि स त च्छ्रितानामन्योन्याश्रयमनयमेनं व्यपनय ।। 10 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy