SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 430 - Dr. Charlotte Krause : Her Life & Literature कुर्वाणास्ते जगदधिपतेरर्चनामष्टभेदां सर्वाशंसारहितमयो विश्ववन्द्या भवन्ति ।। 36 ।। एतत्तीर्थं प्रवरमहिमं श्रीमदश्वावबोध त्वत्पादाम्भोरुहपरिचयप्राप्तपावित्र्यभावम् । तृष्णाच्छेदं मलविशरणं सर्वदाहोपशान्ति कुर्यात्केषां न हि मुनिपते देव भव्याङ्गभाजाम् ।। 37 ।। नश्यत्यंहो जिन शकुनिकाश्रीविहाराभिधान प्रासादेनाश्रिततनुमतामत्र संस्थेन दूरे । प्राकारेऽन्तर्गुरुपरिवृढाधिष्ठिते सुप्रतिष्ठे चौराः क्रौरा अपि विदधते मोषमावासिनां नो ।। 38 ।। धन्यो लोको भृगुपुरगतः कस्य पुण्यात्मनोऽपि श्लाघास्थानं न भवति विभो प्रत्यहं यः प्रभाते । उत्थाय त्वच्चरणयुगलोपास्तिमस्तान्यकृत्य श्चक्राणः स्वं सृजति सफलं मानुषं जन्म लब्धम् ।। 39 ।। एवं श्रीभरुकच्छवर्यनगरालङ्कारचूडामणे नूतो मुग्धजनोचितेन मयका भक्तिस्तवेनामुना । संसाराम्बुनिधौ विभो निरवधौ मज्जन्तमत्राणकं देव श्रीमुनिसुव्रतोद्धर तपाकूपार मामानतम् ।। 40 ।। (2) श्रीदेवकुलादिनाथस्तवनम् श्रीसारोदयगणिकृतम् श्रीमन्तमादीश्वरमादरेण तं स्तुवे परात्मानमनन्तसंविदम् । यः साम्प्रतं देवकुलाश्रमे सतां हितार्पणैर्दर्शयति स्वमंशतः ।। 1 ।। न कीत्तौं सम्प्रीतिर्न हि विदुरतायाः प्रकटनं न चातुच्छा वाञ्छा विषयजसुखे न व्यसनिता । प्रयुङ्क्ते मां स्तोत्रे जगदधिपतेरेव भवतः परं सर्वाभीष्टप्रथननिपुणं नाथ सहजम् ।। 2 ।। विभो दायं दायं भवसुखमभीष्टं शिवसुखं प्रदत्से वात्सल्याज्जिन निजपदोपास्तिसजुषाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy