SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns 429 429 अन्येऽध्वन्याः स्वमतनिरता वर्षकोटीतपोभिः क्लिश्यत्कायाः शिवपदमगुर्न त्वदाज्ञाविहीनाः । किं जात्यन्धा अभिमतपुरप्रापणेऽलं भवेयु म्यन्तोऽपि प्रसभमभितो देव जङ्घाबलेन ।। 29 ।। संसृत्यन्तर्धमिभवमहातापनिर्वापहेतोः शिश्रायासौ जनसमुदयः शासनं तावकीनम् । नो लीयन्ते किमु पथगतं शाड्वलं पान्थसार्था नो केऽशोकाभिधवरतरुं ग्रीष्मभीष्मार्कतप्ताः ।। 30 ।। त्वत्स्याद्वादेऽखिलनयमये विश्वलब्धप्रतिष्ठे स्फूर्जात्युच्चैः परमतगणा भान्ति नो लेशतोऽपि । तेजःपुढे प्रसरति दिवा भानवीयेऽथवा किं द्योतन्तेऽन्तर्धरणिवलयं क्षुद्रखद्योतपोताः ।। 31 ।। रागद्वेषौ विरुजत इतो हन्ति कामः प्रकामं मोहोऽत्यर्थं तुदति सततं चैकतः शत्रुवन्माम् । त्रायस्वातस्त्रिभुवनपते भीतभीतोऽहमद्य त्वत्पादाब्जं शरणमगमं संश्रितानां शरण्यम् ।। 32 ।। पारावारोत्तरणमनसो मानवा यानपात्रं मार्गभ्रष्टा अभिरुचितभूप्रापकं सार्थवाहम् । नानाव्याधिव्यथितवपुषः प्राप्य वैद्याधिराजं मोमुद्यन्ते जिनवर यथा पेप्रियेऽहं तथा त्वाम् ।। 33 • ।। स्वामिन्दन्ताबलघनघटा उत्कटा वाजिघट्टाः स्थामप्रौढा विकटसुभटाः स्यन्दनाश्चाभिरामाः । भव्यं द्रव्यं कनकरजतं भूरिमाणिक्यमुक्ता राशिर्न स्युस्तव मतमृते दुर्गतित्राणहेतोः ।। 34 ।। कामाध्मातः प्रवणमनसा विश्ववन्द्यान पादां _श्चक्रे वाचा विविधविकथा न स्तुतिस्ते गुणानाम् । पापं कर्म व्यरचि वपुषा पर्युपास्तिर्मया नो ही जन्मोदग्विफलमगमं देव दुर्दैवयोगात् ।। 35 ।। पुष्पैर्गन्धैर्बहुपरिमलैरक्षतैधूपदीपैः सत्रैर्वाद्यैः शुभफलगणैर्वारिसम्पूर्णपात्रैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy