SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns पञ्चत्रिंशद्वरतरगुणा वाचि संस्कारवृत्तौ - दात्त्याद्यास्ते मनसि परमः कोऽप्युदासीनभावः । स्वामिन्नष्टोत्तरदशशती बाह्यसल्लक्षणानां सत्त्वादीनां वपुषि तु तथानन्त्यमाभ्यन्तराणाम् ।। 14 ।। दीक्षाज्ञाने ह्यसितसितयोः पक्षयोः फाल्गुनस्य द्वादश्योस्ते; च्यवनमथ च श्रावणे पूर्णिमस्याम् । ज्येष्ठेऽष्टभ्यां जनुरिन शितौ मुक्तिलाभो नवम्या मासन्विश्वप्रमदविधयेऽमूनि कल्याणकानि ।। 15 || आसर्वार्थं जिन तनुमतामत्र संस्थो व्यपास्यन् संख्यातीतानपि च युगपत्संशयानेकवाचा | धर्मं स्मात्थ त्रिभुवनगुरो पर्षदां द्वादशाना मग्लान्याः द्विः प्रतिदिनमहो विष्टपानुग्रहस्ते ।। 16 ।। मध्ये कोरिण्टकवनवने त्वं प्रतिष्ठानतोऽत्रा गत्यैकस्यां सपदि रजनौ योजनानां तु षष्टिम् । यागे जोहूयितहरिवरं बोधयित्वा स्वमित्रं स्वामिन् धर्मेऽनशनविधिनाऽजीगमः स्वर्गलोकम् ।। 17 ।। तद्गन्धर्वामरविरचिते श्रीमदश्वावबोधे तीर्थेऽस्मिंस्त्वच्चरणयुगलीपाविते साधुदत्तम् । शुश्रावैका वटशबलिका म्लेच्छबाणेन विद्धा निःशेषांहोहरणनिपुणं श्रीनमस्कारमन्त्रम् ।। 18 11 मृत्वा साऽभूत्सुकृतवशतः सिंहलेशस्य पुत्री बुद्धा भूयोऽपि च भृगुपुरेऽभ्योक्ततन्मन्त्रमाप्य । भीता पापात्कुगतिजनितात्सप्तशत्या तरण्डै रेत्योद्दध्रे जिनगृहमिह त्वत्पदद्वन्द्वपूतम् ।। 19 ।। त्वत्पूजायां भृशमवहिता ब्रह्मचर्यादिपुण्या न्यातन्वाना त्रिदशरमणीशानकल्पे बभूव । सम्यग्भावातिशयविहिता पर्युपास्तिस्त्वदीया Jain Education International 427 किं किं दत्ते न सुखमतुलं कल्पवल्लीव पुंसाम् ।। 20 ।। यद्बुध्यन्ते प्रवरवचनाकर्णनात्प्राणिवर्गा आश्चर्यं तत्तव न हि जगद्बोधदायिञ्जिनेन्द्र । For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy