________________
426
Dr. Charlotte Krause : Her Life & Literature
आद्यज्ञानत्रयपरिगतः श्यामवर्णाभिरामो
राजत्वं ते मगधविषयं कूर्मलक्ष्मा व्यधास्त्वम् ।। 6 ।। उत्सृज्यातः पुरधनमहाराज्यराष्ट्रादि सर्वं
प्रव्रज्य स्रागधिगतमनःपर्ययज्ञानशाली । हत्वा मोहाद्यरिकुलबलं सारखादैस्तपोभि
र्लोकालोकाकलनकुशलं कैवलं लेभिषे त्वम् ।। 7 ।। देहः स्वेदाममलविकलोऽतुल्यरूपः सुगन्धः
श्वासः पङ्केरुहपरिमलः प्रोज्ज्वले मांसरक्ते चर्माक्षाणामविषयमिहाहारनीहारकृत्यं । व चत्वारोऽमी लसदतिशया जामनस्ते सहोत्थाः ।। 8 ।। देवादीनां समवसरणे संस्थितिः कोटिकोटे
र्वाणी तिर्यग्नरसुरसदोबोधिदानप्रवीणा ।। अर्कज्योतिर्विजयि विमलं देव भामण्डलं ते
मौलेः पृष्ठे स्फुरति जगतो बाढमाश्चर्यकारि ।। १ ।। एकैकस्यां दिशि शतमितक्रोशमध्ये जनानां
न स्युमारि वनभयदा स्वस्य चक्रोत्थभीतिः । दुर्भिक्षोग्रामयभरमहावृष्ट्यवृष्टीतिवैरं
स्वामिन् कर्मक्षयसमुदिता एवमेकादशैते ।। 10 ।। आकाशे ते रुचिरचमरश्रेणयो धर्मचक्रं .
__ भास्वत्सिंहासनमनुपमं पादपीठेन युक्तं । प्रौढच्छत्रत्रयमुरुतरश्रीकरत्नध्वजोऽङ्घि
न्यासे चामीकरनवपयोजानि दीप्रत्रिवप्री ।। 11 ।। चातूरूप्यं तरुवरनतिय॑ङ्मुखा कण्टकाली
वृक्षोऽशोकः समवसृतिभूव्यापकस्तापहर्ता । उच्चै दो ध्वनति गगने सर्वतो दुन्दुभीना
मिष्टो वातः सकलशकुना दक्षिणावर्तचाराः ।। 12 ।। वर्ष गन्धप्रवरपयसामिन्द्रियार्थानुकूल्यं
जानूत्सेधः कुसुमनिचयः केशरोमाद्यवृद्धिः । पार्श्वे सेवाविहितहृदया देवकोटिर्जघन्या
देते विश्वेश्वर सुरकृता विंशतिर्खेकहीना ।। 13 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org