SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 132 Dr. Charlotte Krause : Her Life & Literature अन्योन्यावेक्षया स्त्री भवति गुणवती प्रायशो विप्लुता वा लोकप्रत्यक्षमेतत्क्षितिविषमतया चञ्चला श्रीर्यथासीत् । सैवान्यप्रीतिदानात्तव भुजवलयान्तःपुरप्राप्तमाना मुवीं दृष्ट्वा यथावत्सलघु सुचरिता हारसख्यं करोति ।। १९ ।। प्रसूतानां वृद्धिः परिणमति नि:संशयफला पुरावादश्चैष स्थितिरियमजेयेति नियमः । जगवृत्तान्तेऽस्मिन् विवदति तवेयं नरपते कथं वृद्धा च श्रीन च परुषितो यौवनगुणः ।। २० ।। अन्तर्गृढसहस्रलोचनधरं भ्रूभेदवज्रायुधं ___ कस्त्वा मानुषविग्रहं हरिरिति ज्ञातुं समर्थो नरः । यद्येते मघवञ्जगद्विततरास्त्वा वल्लभाः स्वामिन स्त्वद्भूदेशपटुप्रकीर्णसलिला न ख्यापयेयुर्घनाः ।। २१ ।। महीपालोऽसीति स्तुतिवचनमेतन्न गुणजं महीपालः खिन्नामवनिमुरसा धारयति यः । यदा तावद् गर्भे त्वमथ सकलश्रीर्वसुमती किमीयायुष्मंस्ते नवशिवमिमां पश्यति महीम् ।। २२ ।। शतेष्वेकः शूरो यदि भवति कश्चिन्नयपटु स्तथा दीर्घापेक्षी रिपुविजयनिःसाध्वसशरः । तदेतत्सम्पूर्ण द्वितयमपि येनाद्यपुरुषे श्रुतं वा दृष्टं वा स वदतु यदि त्वा न वदति ।। २३ ।। St. 19. Sragdhara - L. 1 :- न्यायवक्ष – P, A; प्रायसो P,A; विष्णुता B; L. 2 : लोके P; वञ्चला A; - यथा - A; L.4 : उर्वी A; दयाव- Bh; सुचरि – P; - सङ्ख्यं A, - सङ्ख्यं Bh. St. 20. Sikharini-L.1 : निःशंश - A;- कला Bh; L. 3 :-स्मिन्न - A; L. 4: कथ A; व श्री - P, A; व परु - A. St. 21. Sardalavikridita-L. 1 : - लोचनं A;- ज्ञायु-A; L. 2 : कस्त्वां P; L.3 :- गधित -P; बल्ल-A;-भःस्वा -Bh, P,A; L.4 : भूट्टे-A. St. 22. Sikharini - L. 1 : स्नु - A; L. 3 : त्वमध P; - मति – Bh; L. 4 : ष्मांणा- A, P, Bh. St. 23. Sikharini-L. 2 :- सपरः - Bh. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy