SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Siddhasena Divākara and Vikramāditya 133 अयनविषमा भानोर्दीप्तिर्दिनक्षयपेलवा परिभवसुखं मत्तैर्मत्तैर्धनैश्च विलुप्यते । सततसकला निर्व्यासङ्ग समाश्रितशीतला तव नरपते दीप्तिः साम्यं तया कथमेष्यति ।। २४ ।। को नामैष करोति नाशयति वा भाग्येष्वधीनं जगत् स्वातन्त्र्ये कथमीश्वरस्य न वशः स्रष्टुं विशिष्टाः प्रजाः । लब्धं वक्तृयशः सभास्विति चिरं तापोऽद्य तेजस्विना मिच्छामात्रसुखं यथा तव जगत्स्यादीश्वरोऽपीदृशः ।। २५ ।। गण्डेष्वेव समाप्यते विवदतां यद्वारणानां मदो यद्वा भूमिषु यन्मनोरथशतैस्तुष्यन्ति तेजस्विनः । यत्कान्तावदनेषु पत्ररचनासङ्गश्च ते मन्त्रिणां तत्सर्वं द्विषतां मनोऽनुगतया कीर्त्यापराद्धं तव ।। २६ ।। क्रमोपगतमप्यपास्य युगभागधेयं कले रपर्वणि य एष ते कृतयुगावतारः कृतः । भवेदपि महेश्वरस्त्रिभुवनेश्वरो वाच्युतो विधातुरपि नूनमद्य जगदुद्भवे संशयः ।। २७ ।। गुणो नाम द्रव्यं भवति गुणतश्च प्रभवति गुणापेक्षं कर्माप्यनुनयमनारम्भविषमम् । विभु स्यात् किं द्रव्यं गुणजमुत वान्यः पदविधि र्यशो दिक्पर्यन्तं तव किमिति शक्यं गमयितुम् ।। २८ ।। St. 24. Harini - L. 1 : - पेलनं A; L. 2 : first मतै - missing in P, A; मस्तव -A; र्धनैश्च P; L. 3 : निर्वा – P, निवा - A; L. 4 : सव A; - प्तिस्सा-P,A; तथा P. St. 25. Sardālavikridita - L. 2 : श्रष्टुं P, A; L. 3 : चक्तुं - P; सभां - A, सभास्थि - P; L. 4 : जगस्या – P; s missing P, A. St. 26. Sardulavikridita - L. 3 : पत्त - A; - डग़च्छते P; L. 4 : मनोनु - A; - द्वन्तव P. St. 27. Prthvi - L. 3 : दसि म – P, A; L. 4 : त्तनम - P. St. 28. Sikharini-L. 2 : कर्मष्य -A; - यमारंभ - P; - विषयं Bh; L. 3 : विभुः Bh, A;-विधे - P, A; L. 4 : दिशो दि- P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy