SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 130 Dr. Charlotte Krause : Her Life & Literature आ ज्ञातं नैतदेवं श्रुतिपथचकिता तेन गच्छत्यजत्रं कीर्तिस्तेषां नृपाणां तव तु नरपते नास्ति कीर्तेरयातम् ॥ ८ ।। अन्येऽप्यस्मिन्नरपतिकुले पार्थिवा भूतपूर्वा स्तैरप्येवं प्रणतसुमुखैरुद्धृता राजवंशाः । न त्वेवं तैर्गुरुपरिभवः स्पृष्टपूर्वो यथायं श्रीस्ते राजनुरसि रमते सत्यभामासपत्नी ।। ९ ।। अगतिविधुरैर्लक्ष्मी दृष्ट्वा चिरस्य सहोषितां यदि किल परेकीभूतैर्गुणैस्त्वमुपाश्रितः । इति गुणजितं लोकं मत्वा नरेन्द्र सुरायसे वदतु गुणवान् बुद्ध्यादीनां गुणः कतमस्तव ।। १० ।। गन्धद्विपो मधुकरानिव पङ्कजेभ्यो दानेन यो रिपुगणान् हरसि प्रवीरान् । चित्रं किमत्र यदि तस्य तवैव राज नाज्ञां वहन्ति वसुधाधिपमौलिमालाः ।। ११ ।। एकेयं वसुधा बहूनि दिवसान्यासीद् बहूनां प्रिया वस्यान्योन्यसुखाः कथं नरपते ते भद्रशीला नृपाः । ईर्ष्यामत्सरितेन साद्य भवतैवात्माङ्कमारोपिता शेषैस्त्वत्परितोषभावितगुणैर्गोपालवत्पाल्यते ।। १२ ।। गृहाध्यक्षाः सिंहाः प्रमदवनचरा द्वीपिशार्दूलपोताः कराग्रैः सिच्यन्ते वनगजकलभैर्दीर्घिकातीरवृक्षाः । पुरद्वारारक्षा दिशि दिशि महिषा यूथगुल्माग्रशूरा रुषानुध्यातानामतिललितमिदं जायते विद्विषां ते ।। १३ ।। St. 8. Sragdhara - L. 2 : त्सोकु - P; L. 3 : अन्यातं P, A; L. 4 :- त्कीर्ते - A; नणते A; कीर्ति-A. St. 9. Mandakrāntā-- L. 2 : वृता - A; L. 3 : - भव - P, A; L. 4 : -सिमते P,A. St. 10. Harini - L. 1 : लक्ष्मी P, A; दृष्णा A; L. 3 : गुणे P. St. 11. Vasantatilaka - L. 3 : कमत्र P. St. 12. Sardalavikridita -L. 2 : वश्यान्योन्य - would be preferable ! -सुखा A; L. 3 : भवतैचा --P. St. 13. Sobha - L. 1 : गृहा Bh; गृहाध्यता: A; L. 2 : कारा – P; वनगत कलत्रैदी - A; L.3 :- शूराः A; L.4 : लतिलमि – P; जयते Bh, P, A. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy