SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Siddhasena Divākara and Vikramāditya 129 वक्तुं यथायमुदितप्रतिभो जनस्ते व कीर्ति तथा वदतु तावदिहेति कश्चित् ।। २ ।। एकां दिशं व्रजति यद् गतिमद् गतं च तत्रस्थमेव च विभाति दिगन्तरेषु । यातं कथं दशदिगन्तविभक्तमूर्ति युज्येत वक्तुमुत वा न गतं यशस्ते ।। ३ ।। सत्यं गुणेषु पुरुषस्य मनोरथोऽपि श्लाघ्यः सतां ननु यथा व्यसनं तथैतत् । यत्पश्यतः समुदितैरबलेत्युपास्ता कीर्तिस्तथा श्रुतिसुखानि वनानि याता ।। ४ ।। एतद् भो बृहदुच्यते हसतु मा कामं जनो दक्षिणः स्वार्थारम्भपटुः परार्थविमुखो लज्जानपेक्षो भवान् । योऽन्यक्लेशसमर्जितान्यपि यशांस्युत्सार्य लक्ष्मीपथा की]कार्णववर्षिणापि यशसा नाद्यापि सन्तुष्यसे ।। ५ ।। चाटुप्रीतेन मुक्ता यदियमगणिता दीयते राजलक्ष्मी रन्योन्येभ्यो नृपेभ्यस्त्वदुरसि नृपते यापि विश्रम्भलीना । मा भूदेष प्रसङ्गो निरनुनयमतेरस्य मय्यप्यतस्ते कीर्तिस्तेनाप्रमेया न विनयचकिता सागरानप्यतीता ।। ६ ॥ अवश्यं कर्तव्यः श्रियमभिलषता पक्षपातो गुणेषु प्रसन्नायां तस्यां कथमिव च न ते लालनीया भवेयुः । किमेषां वृत्तान्तं न वहसि नृपते लालनीया त्वदाज्ञा महेन्द्रादीनां यद्गुणपरितुलनादाविनीता गुणास्ते ।। ७ ॥ अन्येषां पार्थिवानां भ्रमति दश दिशः कीर्तिरिन्दुप्रभाभा त्वत्कीर्तेर्नास्ति शक्तिः पदमपि चलितुं किं भयात्सौकुमार्यात् । St. 2. Vasantatilakā. St. 3. Vasantatilaka - L. 4 : र्यु - Bh, A; र्युद्येत P. St. 4. Vasantatilaka-L. 3 :- लोव्यु - Bh; L. 4 :- मुखानि Bh. St. 5. Sardālavikridita. - L. 1 : - नोवृ - P, A; दप्रिण: A; L. 2 : स्वार्थरम्भपदुः P; लब्ध्वा P; “नो भवान् ।। स्वार्थरंभपटुः परार्थविमुखो लज्जानपे-" A; L. 3 : समर्थि - P; L. 4 :- ष्यते A. St. 6. Sragdhara -L. 3 : रान्यो - P; L. 3 : देषं P; मध्यप्य - P St. 7. Sobha - L. 1 : लखता P; लखेता A; L. 3 : वहिसि P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy