SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ५१७ परिशिष्ट दयावरं धम्म दुगंछमाणे वहावहं धम्म पसंसमाणे । एगंतजं भोययति असीलं णिवोणिसंजाति कओ सुरेहिं ।। इति श्री सूअगडांग अध्ययन बावीसमां मध्ये गाथा ४५। धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो । देवा वि तं नमंसंति जस्स धम्मे सया मणो ।।१।। इति श्री दशवैकालिक प्रथम अध्ययन मध्ये । तथा “से बेमि जे अतीता जे अ पडुप्पण्ण जे अ आगमिस्सा अरिहंता भगवंतो ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति एवं परुति सव्वे पाणा सव्व भूआ सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा, न परिघेत्तव्वा, न परितावेयव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे"इति श्री आचारांग चउथइ अध्ययनइ। श्री वीतरागे दयाइं करी मोक्ष कर्वा ते लिखीइ छइसगरोवि सागरन्तं भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा दयाए परिनिव्वुओ ।। इति श्री उत्तराध्ययन अढारमा मध्ये गाथा ३५ । तथाश्री वीतरागे कुशीलिया दयारहित कह्या, ते लिखइ छइन तं अरि कंठछित्ता करेइ, जं से करे अप्पणिया दुरप्पा। से णाहिइ मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो।। इति श्री उत्तराध्ययन २० मध्ये गाथा ४८ । तथा आज्ञा दयामइ छइ- “तमेव धम्म दुविहं आइक्खंति तं जहां अगारधम्मं च अणगारधम्मं च । इह खलु सव्वओ सम्मत्ताए मुंडे भवित्ता आगाराओ अणगारितं पव्वति तस्स सव्वतो पाणतिवायातो वेरमणं, मुसावाय, अदत्तदाण, मेहुण, परिग्गह, राइभोअणाते वेरमणं, अयमाउसो अणगार सामाइए धम्मे पण्णत्ते। एयस्स सिक्खाए उवट्ठिए णिग्गंथे वा, णिग्गंथी वा विहरमाणे, आणाए आराहए भवति। ___अगारधम्म दुवालसविहं आइक्खइ, तं जहा-पंचाणुव्वयाई, तिण्णि गुणव्वयाई, चत्तारि सिक्खावयाई । पंच अणुव्वयाई, तं जहा-थूलाओ पाणाइवायाओ वेरमणं, थूलाओ मुसावायाओ वेरमणं, थूलाओ अदिण्णा दाणाओ वेरमणं, सदारसंतोषे, इच्छापरिमाणे। । तिण्णि गुणव्वयाइं तं जहा- अणत्थदंडवेरमणं, दिसिव्वयं, उवभोगपरिभोगपरिमाणं। चत्तारि सिक्खा-वयाई तं जहा-सामाइअं, देसावगासिअं, पोसहोववासो, अतिहिसंविभागो, अपच्छिममरणंतिआ संलेहणा जूसणाराहणा। अयमाउसो, अगारसामाइए धम्मे पण्णत्ते, एसस्स धम्मस्स सिक्खाए उवट्टिओ समणोवासओ वा समणोवासिआ वा विहरमाणा आणाए आराहए भवंति। इहाई पंच महाव्रत अनइ बार व्रत आज्ञा कही, एह मांहिं तउ हिंसा कांइ नथी। इति श्री उववाइ उवांग तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001740
Book TitleSthanakvasi Jain Parampara ka Itihas
Original Sutra AuthorN/A
AuthorSagarmal Jain, Vijay Kumar
PublisherParshwanath Vidyapith
Publication Year2003
Total Pages616
LanguageHindi
ClassificationBook_Devnagari, History, & religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy