SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २४ वज्जालग्ग ६६. पडिवन्न दिणयरवासराण दोण्हं अखंडियं सुहइ। सुरो न दिणेण विणा दिणो वि न हु सूरविरहम्मि ।।२।। प्रतिपन्नं दिनकरवासरयोर्द्वयोरखण्डितं शोभते । सूर्यो न दिनेन विना दिनमपि न खलु सूर्यविरहे । ६७. मित्तं पयतोयसमं सारिच्छं जं न होइ किं तेण । अहियाएइ मिलंतं आवइ आवट्टए पढमं ॥ ३ ॥ मैत्रं पयस्तोयसमं सदृक्षं यन्न भवति किं तेन । अधिकायते मिलदापद्यावर्तते प्रथमम् ।। ६८. तं मित्तं कायव्वं जं किर वसणम्मि देशकालम्मि । आलिहियभित्तिबाउल्लयं व न परंमुहं ठाइ ।। ४ ।। तन्मित्रं कर्तव्यं यत् किल व्यसने देशकाले । आलिखितभित्तिपुत्रक इव न पराङ्मुखं तिष्ठति ॥ तं मित्तं कायव्वं जं मित्तं कालकंबलीसरिसं । उयएण धोयमाणं सहावरंगं न मेल्लेइ ॥ ५ ।। तन्मित्रं कर्तव्यं यन्मित्रं कालकम्बलीसदृशम् । उदकेन धाव्यमानं स्वभावरङ्ग न मुञ्चति । ७०. *सगुणाण निग्गुणाण य गरुया पालतिं जं जिपडिवन्नं । पेच्छह वसहेण समं हरेण वोलाविओ अप्पा ।। ६ ॥ सगुणानां निर्गुणानां च गुरवः पालयन्ति यदेव प्रतिपन्नम् । प्रेक्षध्वं वृषभेण समं हरेणा तिक्रामित आत्मा ।। ७१. छिज्जउ सीस अह होउ बंधणं चयउ सव्वहा लच्छी। पडिवन्नपालणे सुपुरिसाण ज होइ तं होउ ।। ७ ।। छिद्यतां शीर्षमथ भवतु बन्धनं त्यजतु सर्वथा लक्ष्मीः । प्रतिपन्नपालने सुपुरुषाणां यद्भवति तद्भवतु ।। ६९. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy